Sunday, May 19, 2019

कठोपनिषत्

कठोपनिषत्  
ॐ तत्सद्ब्रह्मणे नम: ।
ॐ नमो भगवते वैवस्वताय मृत्यवे ब्रह्मविद्याचार्याय नचिकेतसे च ।
॥ अथ कठोपनिषत् ॥
ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥
  ॐ शान्तिः शान्तिः शान्तिः ॥
         **************************************  
वेदांमध्ये एक / कृष्ण यजुर्वेद / कठोपनिषद / वेदांती ह्या -१-
चला अभ्यासूया / कठोपनिषद / त्याचा शांतिमंत्र / प्रसिद्धचि -२-
आपणा दोघांचे / होऊं दे रक्षण / होऊं दे पोषण / दोघांचेही -३- 
दोघेही मिळून / करूं कार्य थोर / तेजस्वी करूं या / विद्यार्जन -४- 
आपणां दोघांत / वितुष्ट न येवो / सर्वदा असूं दे / मनःशांति -५- 
त्रितापांची शांति / असावी म्हणून / शान्तिः शान्तिः शान्तिः / प्रार्थू सदा -६- 
कठोपनिषदी / दोन्ही अध्यायात / तीन तीन वल्ली / आहेत ना -७- 
वाजश्रवसांनी / सर्वस्वाचा त्याग / करण्यास यज्ञ / मांडलेला -८-  
बालिश वयाचा / नचिकेता नांव / त्यांचा पुत्र पाही / कुतूहलें -९- 
नेल्या जात होत्या / त्यांच्या गायी साऱ्या / त्राण नव्हताच / एकीतही -१०- 
नचिकेता करी / मनांत विचार / ऐशा गायी देणें / योग्य काय -११- 
आणिक विचार / त्याचे मनीं आला / वाजश्रवसांच्या / सर्वस्वाचा -१२- 
मीही एक अंश / असल्याने पिता / माझेही दान कां / करतील -१३- 
बालिश मुलाने / मनांत आलेला / प्रश्न विचारला / वडिलांना -१४- 
माझेही दान कां / आपण कराल / कोणास कराल / माझे दान -१५- 
वडिलांचे नाही / उत्तर म्हणून / पुनःपुन्हा प्रश्न / विचारला -१६- 
यज्ञविधीमध्ये / वांकडा हा प्रश्न / म्हणून प्रथम / दुर्लक्षिला -१७- 
मुलाने लकडा / लावल्याने मात्र / कांही चिडूनच / उत्तरले -१८- 
तुजला देईन / मृत्यूलाच पहा / त्याने नचिकेता / गोंधळला -१९- 
माझे असते ना / बहुतेक काम / प्रथम प्रतीचे / मध्यम वा -२०- 
ऐशा हुशारशा / मुलास घेऊन / यम तो करील / काय बरें -२१- 
संचितानुसार / जन्मतो कीं जीव / प्रारब्धानुसार / पुनःपुन्हा -२२- 
वडील देतील / मजला यमास / माझेच प्रारब्ध / तेंही खरें -२३-
गवताची पात / कितीही छाटली / तृण उगवते / पुनःपुन्हा -२४- 
मनोमनी ऐसा / विचार कांहीसा / करीत निश्चय / करूनिया -२५- 
वडिलांनी दान / करण्याचे आधी / स्वतःच पोचला / यमद्वारी -२६- 
ब्राह्मण अतिथी / द्वारापाशी येतां / त्याचेशी वर्तन / नियमित -२७-
यजमानाने कीं / स्वागत करावे / वैश्वानररूप / मानूनियां -२७- 
वैवस्वता घेई / उदक आणिक / शांतीचा देई गा / आशीर्वाद -२८- 
ऐसा उपचार / करण्यास कोणी / नव्हते किं काय / यमगृही -२९- 
अतिथीचा योग्य / सत्कार न होतां / सर्वनाशभय / यजमानां -३०- 
नचिकेता तरी / होता यमद्वारी / उपाशी तापाशी / तीन रात्री -३१- 
यमराज आले / कोठूनसे जेव्हां / त्यांनाही वाटली / उपरती -३२- 
अपराधाच्या कां / पारिपत्यासाठी / नचिकेतालागी / म्हणालेही -३३- 
मागूनियां घेई / तीन वर बाळा / मनास येईल / तुझ्या जें जें -३४- 
नचिकेता तेव्हां / पहिल्या वराने / मागता जाहला / काय पहा -३५-
गौतम कुळीच्या / माझ्या वडिलांचा / यज्ञाचा संकल्प / सिद्ध होवो -३६- 
माझ्याविषयीचा / राग घालवूनी / त्यांना स्वस्थचित्त / करी देवा -३७- 
उद्दालकपुत्र / वडील आरुणी / यमद्वाराहूनी / परतल्या -३८- 
तुझे करतील / पूर्वीप्रमाणेच / प्रेमाने स्वागत / दिला वर -३९- 
दुसरा वर मी / मागण्याचे पूर्वी / जाणू मी इच्छितो / खरेंच कां -४०- 
ऐकले आहे ना / स्वर्गात नसतें / भय वृद्धत्वाचे / मृत्यूचेही -४१- 
नसतात तिथे / भूक वा तहान / दुःख किंवा शोक / नसतात -४२- 
ज्या कोण्या अग्नीने / भस्मसात होती / ऋणको प्रवृत्ती / साऱ्या साऱ्या -४३- 
अमरत्वयुक्त / निर्मळ आनंद / देणारी चेतना / देई मज -४४- 
यमाने म्हटले / अजाण बालक / दिसतोस जरी / सुजाण तूं -४५- 
अग्नीच चेतना / चेतना अग्नीच / कार्यरत झाली / विश्वारंभी -४६- 
तैशा त्या अग्नीला / तुझ्याच नांवाने / ओळखतील ना / इतःपर -४७- 
तैसी ती चेतना / देतो मी तुजला / आणीकही घेई / सांखळी ही -४८- 
वर्णच्छटा हिच्या / लोभस कितीक / मागितल्यावीण / देतो तुज -४९- 
सांगावे वाटतें / योग्यांना मिळते / निर्मल अवस्था / कैसी पहा -५०- 
त्रिवार करावें / अग्नीचे पूजन / तीन प्रकारची / कर्में हवी -५१- 
त्रिपुटी असती / जगतीं सर्वत्र / अतीत राहणें / तेंच खरें -५२- 
अतीत राहणें / ज्यास साध्य झाले / जन्ममृत्यूतूनी / मुक्ती त्यास -५३- 
प्रथमाध्यायाच्या / प्रथमा वल्लीत  / विशेष दिसतो / तीन अंक -५४-
नचिकेता तरी / यमद्वारी होता / तिष्ठत राहीला / तीन रात्री -५५- 
म्हणून यमाने / वर दिले तीन / येथेही त्रिपुटी / सांगीतल्या -५६- 
दोन्ही अध्यायात / तीन तीन वल्ली / वल्ली म्हंजे काय / प्रश्न आला -५७- 
वल्ली म्हंजे वळी / पदर वा घडी / जीवनाचा डाव / तीन घडी -५८- 
प्रतिदिनी पहा / संधिकाल तीन / सत्त्व रज तम / त्रिगुण ते -५९-
गीतेच्या सतराव्या / अध्यायात पहा / त्रिगुणात्मकसे / विवेचन -६०- 
आहाराचे आणि / यज्ञ तप दान / ह्यांचेही ॐ तत् सत् / ह्यांचे सुद्धा -६१- 
पुढे अठराव्यात / त्यागाचे आणीक / कर्ता कर्म ज्ञान / बुद्धी धृति -६२- 
सुखाचेही केले / तैसे विवेचन / त्रिगुणात्मकचि / साऱ्या गोष्टी -६३- 
विश्वाचा रगाडा / असाच चालतो / जाणीव देऊनी / नचिकेता -६४- 
यमांनी म्हटलें / तिसराही वर / काय मागायचा / माग आता -६५- 
नचिकेता म्हणे / चिकित्सक वृत्ती / मरणोत्तरही / असते कां -६६- 
कांहींचे म्हणणें / असते ती वृत्ती / कांहींचे म्हणणे / नसतेच -६७- 
शंका-निरसन / इतुकें करावें / तिसऱ्या वराने / मागतो मी -६८- 
यमांनी म्हटलें / देवांनीही ऐसे / ज्ञान मिळवाया / यत्न केला -६९- 
त्यांना सुद्धा नाही / उकलले गूढ / भरीस मजला / नको पाडूं -७०- 
दुसरा कोणता / माग ना तूं वर / तुझ्या ह्या वयास / शोभेलसा -७१- 
नचिकेता म्हणे / देवांनाही जर / ह्यात रस होता / नक्कीच हें -७२- 
मिळवण्याजोगे / असले पाहिजे / गुरु तुजवीण / अन्य कोण -७३- 
तिसऱ्या वराने / हेंच ज्ञान मज / मिळावें निश्चय / ठरतो ना -७४- 
असा आग्रह कां / धरतोसी बाळा / शतायुषी होणे / माग ना तें -७५- 
पुत्र पौत्र आणि / गायी हत्ती घोडे / सत्ता असीमित / धन धान्य -७६- 
वैभव अपार / माग इच्छापूर्ती / अलभ्याचा लाभ / तोही माग -७७- 
दुर्गम्य ज्ञानाचा / कशास आग्रह / माझीही परीक्षा / घेतोस ना -७८- 
नचिकेता म्हणे / होणार इंद्रिये / जीर्ण स्वभावतः / ठरलेले -७९- 
जीर्ण इंद्रियांनी / दीर्घायु जगणे / तेंही निरर्थक / नव्हे काय -८०- 
गायी हत्ती घोडे / साऱ्याचे आयुष्य / सदा असणार / मर्यादित -८१- 
अमाप लाभले / धन धान्य जरी / मिरवतात कां / अंगावर -८२- 
इच्छापूर्ती वर / जरी तूं देशील / संपतात काय / इच्छा कधी -८३- 
गुंततच जातो / गुंतून राहतो / व्यवधान सारे / हरपते -८४- 
मी जो मागीतला / तोच वर देई / कृपा असो द्यावी / मजवरी -८५-
इथवर करूं / प्रथमाध्यायाच्या / पहिल्या वल्लीचे / समापन -८६- 
**********************
प्रथमाध्यायाच्या / दुसऱ्या वल्लीचा / करूंया अभ्यास / आतां चला -८७-
लोकांना ज्या गोष्टी / भावतात त्यांत / कांही श्रेयस्कर / प्रियकर -८८-
श्रेयस्कर घ्याव्या / त्यांनी भलें होतें / हानिकारकचि / प्रियकर -८९-
 वेळोवेळी पहा / श्रेयस्कर आणि / प्रियकर ऐसे / पर्याय कीं -९०- 
दिसती समोर / पैकी श्रेयस्कर / निवडती धीर / व्यक्ती पहा -९१- 
मंद लोक तरी / निवडती प्रिय / योगक्षेमासाठी / योग्य नव्हे -९२- 
दिदुलेजा ऐशा / हिंदी फिल्ममधे / शाहरूखखानही / सांगतो ना -९३- 
म्हणे त्याची आई / त्याला सांगतसे / दोनसे पर्याय / असतात -९४- 
पर्याय कठीण / जरी वाटणारा / त्यानेच होईल / भलें पहा -९५-
यमांनी म्हटलें / नचिकेता तुवां / प्रियकर गोष्टी / नाकारल्या -९६- 
चमचमणाऱ्या / मण्यांची सांखळी / तीही तुवां ठाम / नाकारली -९७- 
सामान्यतः लोक / भुलतात खास / पाहूनी मोहक / गोष्टी पहा -९८- 
लाकूडतोड्याच्या / गोष्टीत नाही का / मोहक कुऱ्हाडी / देवी देते -९९- 
मात्र सत्यवादी / लाकूडतोड्या तो / नाही ना भुलत / अजिबात -१००- 
मानवी मनाची / खात्री नसते ना / विवेकीं विद्येच्या / अविद्येच्या -१०१- 
विद्याभिलाषीच / वृत्ती असल्याने / मोहांनी नाही तूं / भुललास -१०२- 
स्वतःस पंडित / म्हणवणारेही / असती गर्तेत / अविद्येच्या -१०३- 
दिशाभूल त्यांची / होतच असते / अंधाच्या साथीस / अंध जणूं -१०४-
इहलोकापेक्षा / कोणताही लोक / बालबुद्धीच्यास / भावेचिना -१०५- 
ते तर म्हणती / इहलोकापेक्षा / नसतोच लोक / कोणताही -१०६- 
ऐसे मूढ लोक / अज्ञानाकारणे / पुनःपुन्हा येती / इहलोकी -१०७- 
इहलोकी जे जे / जीव येती पहा / माझीया पाशात / अडकती -१०८- 
परलोकाविषी / क्वचितच कोणी / ऐकले असते / खरे तर -१०९- 
ऐकले तरीही / याचे ठीक ज्ञान / क्वचितच कोणा / असते ना -११०- 
माहितीनंतर / इतरां सांगेल / कौशल्याने काय / आश्चर्य तें -१११- 
ज्ञानलाभ होतां / कौशल्ये करील / आचरण तेंही / आश्चर्यचि -११२- 
गीतेतही आहे  / श्लोक एक ऐसा / आश्चर्यवत् पश्यति / कश्चिदेनम् -११३-
परलोकज्ञान / अध्यात्मज्ञान तें / अयोग्य व्यक्तीस / गमेल ना -११४- 
बहुत अभ्यास / केल्यानंतरचि / समजूं येईल / आत्मा काय -११५- 
अनन्यभावाने / चिंतन करीता / आत्म्याची सत्यता / ठसेल ना -११६- 
तरी अणूपेक्षा / सूक्ष्म असल्याने / अणूनेही कैसे / मोजणार -११७- 
पहा तुका म्हणे  / तिळाइतुकेच / बिंदुले दाटते / त्रिभुवन -११८- 
तिळाइतुक्या त्या / बिन्दूल्याच्या घरी / हरिहर दोघे / खेळतात -११९- 
आत्मज्ञान तरी / दुसऱ्या कोणाच्या / सांगण्याने किंवा / तर्कानेही -१२०- 
समजत नाही / मात्र नचिकेता / आहेस आगळा / प्रश्नकर्ता -१२१- 
धीरवृत्तीचा नि / सत्याचा शोधक / प्रेमच वाटतें / तुजविषी -१२२- 
जाणीव असावी / नित्य गोष्ट किंवा / कायमचा ठेवा / मिळवण्या -१२३- 
अनित्यशा गोष्टी / नाहीच कामाच्या / म्हणून हा अग्नि / नाचिकेत -१२४- 
चेतवूनी त्याने /अनित्य गोष्टींचे / भस्म करूनीया / नित्य झालो -१२५- 
कामनांची पूर्ति / लोकांत प्रतिष्ठा / अनंत वैकल्ये / निर्भयता -१२६- 
सर्वत्र स्तुतीच / पाहूनियां सारे / नाही विचलित / होशील तूं -१२७- 
ध्यास तरी हवा / आत्मज्ञानाचाच / जरी तें गहन / कठीणही -१२८- 
हर्ष आणि शोक / दोन्ही त्यजूनिया / योग नि अध्यात्म / अभ्यासावे -१२९-  
मी जें सांगितलें / श्रुतीवचन तें / सारभूत मनीं / सांठवावें -१३०- 
विस्तृत विचार / स्वतःचा करावा / धर्म तो जाणावा / आचरावा -१३१- 
अधिक सांगावें / नाही ना लागत / समझदारको / इशाराच -१३२- 
यमदेवा जैशा / गुरुचे कडून / मिळवावे ज्ञान / सटीक ना -१३३- 
ऐसाच कांहीसा / विचार करून / नचिकेता पहा / प्रश्न करी -१३४- 
अधर्माचरण / तुज नावडते / धर्माने वागणे / आवडते -१३५- 
कोणी काय केले / जाणतोसी सर्व / टाळाटाळ सुद्धा / जाणतोसी -१३६- 
भूतकाळ सर्व / तूचि जाणतोस / तूचि जाणतोस / भविष्यही -१३७- 
पूर्ण ज्ञानासाठी / माहीत असावे / धर्म नि अधर्म / दोन्ही तरी -१३८- 
पूर्ण ज्ञानासाठी / माहीत असावे / करावे टाळावे / काय काय -१३९- 
वर्तमान ऐशा / गोष्टी क्षणोक्षणी / भूतकाळी लीन / होतात ना -१४०- 
भविष्यकालीन / गोष्टी वर्तमानीं / दाखल होतात / क्षणोक्षणी -१४१- 
काळ आणि कर्म / यांची जी सांगड / तुजला माहीत / सांग मज -१४२- 
सर्व वेद ज्यास / ध्येय मानतात / तापसी करती / तपें सुद्धा -१४३- 
ब्रह्मचारी ज्याचा / अभ्यास करती / तें पद सांगतो / ऐक तरी -१४४- 
पद तें ओंकार / अक्षर तें पद / तेंचि ब्रह्मपद / परम तें -१४५- 
ह्याचे ज्ञान होतां / ज्यास जें जें हवे / त्यास तें तें प्राप्त / होतें पहा -१४६- 
ह्याचाच आश्रय / श्रेष्ठ नि परम / ब्रह्मलोकी सुद्धा / मान ह्याचा -१४७- 
नाही ह्याने होते / हानी कसलीही / ह्याची सुद्धा हानी / होत नाही -१४८- 
देह नष्ट होतां / हेंही नष्ट होतें / ऐसे जे मानती / अज्ञानी ते -१४९- 
हें तो मात्र तत्त्व / पुराण शाश्वत / जन्मते ना कधी / मरतें ना -१५०- 
 मोठ्याहूनी मोठे / सूक्ष्मांहूनि सूक्ष्म / स्थिरबुद्धीनेच / ध्यानीं येतें -१५१- 
जवळीं असतां / दूरसें वाटतें / जागीच तरीही / सर्वत्र हें -१५२- 
सगुण निर्गुण / गुणाचे अगुण / गहन हें ज्ञान / सुलभ ना -१५३- 
देहात विदेही / अवस्थाविहीन / राहे अवस्थित / आत्मतत्त्व -१५४- 
नाही हें कळत / प्रवचनाद्वारे / पुस्तके वाचून / स्वतर्काने -१५५- 
तत्त्व तें स्वतःच / निवड करीते / कोणास तें व्हावें / अवगत -१५६- 
दुराचार ज्याचा / नाही सुधारत / नाहीच कसलें / समाधान -१५७- 
अशा कोणासही / नाही उमगेल / प्रज्ञा स्थिर होतां / उमगेल -१५८-
ज्याच्या चित्राहुती / ब्राह्मण्य नि क्षात्र / मृत्यु तें उदक / सिंचनास -१५९- 
ऐसी ज्याची वृत्ती / जरी सिद्ध झाली / ऐशा कोणास कां / उमगेल -१६०- 
ऐशा सूचनेने / प्रथमाध्यायाच्या / दुसऱ्या वल्लीचे / समापन -१६१- 
=====================================

प्रथमाध्यायाच्या / तिसऱ्या वल्लीचा / करूंया अभ्यास / आतां चला -१६२- 

प्रास्ताविकम्
अथ काठकोपनिषद्वल्लीनां सुखार्थप्रबोधनार्थमल्पग्रन्था वृत्तिरारभ्यते । सदेर्धातोर्विशरणगत्यवसादनार्थस्योपनिपूर्वस्य क्विप्प्रत्ययान्तस्य रूपम् उपनिषदिति । उपनिषच्छब्देन च व्याचिख्यासितग्रन्थप्रतिपाद्यवेद्यवस्तुविषया विद्या उच्यते । पुन: केन अर्थयोगेन उपनिषच्छब्देन विद्या उच्यते...इति उच्यते । दृष्टानुश्रविकविषयवितृष्णा: सन्त: ये मुमुक्षव: उपनिषच्छब्दवाच्यां वक्ष्यमाणलक्षणां विद्याम् उपसद्य-उपगम्य तन्निष्ठतया निश्चयेन शीलयन्ति तेषाम् अविद्यादे: संसारबीजस्य विशरणात् विसशनाद् विनाशनाद् इत्यनेन अर्थयोगेन विद्या उपनिषद् इति उच्यते । तथा च वक्ष्यति-“निचाय्य तं मृत्युमुखात्प्रमुच्यते” इति ।
      पूर्वोक्तविशेषणात् वा मुमूक्षून् परं ब्रह्म गमयति इति ब्रह्मगमयितृत्वेन योगात् ब्रह्मविद्या उपनिषद् । तथा च वक्ष्यति-“ ब्रह्म प्राप्तो विरजोऽभूद्विमृत्यु:” इति । लोकादिर्ब्रह्मजज्ञ: य: अग्नि: द्वितीयेन वरेण प्रार्थ्यमानाया: तद् विषयाया: विद्याया: लोकान्तरे पौन: पुन्येन प्रवृत्तस्य गर्भवासजन्मजराद्युपद्रववृन्दस्य अवसादयितृत्वेन-शैथिल्यापादनेन धात्वर्थयोगात् अग्निविद्या अपि उपनिषद् उच्यते ।
ॐ उशन्ह वै वाजश्रवस: सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस ॥ १ ॥
पदच्छेदैः - उशन् ह वै वाजश्रवसः सर्ववेदसम् ददौ | तस्य ह नचिकेताः नाम पुत्रः आस
सान्वयम् - ॐ, उशन् वाजश्रवस: ह वै सर्ववेदसं ददौ | तस्य ह नचिकेता नाम पुत्रः आस ।
अभ्यासः - ॐ मङ्गलोच्चारः उशन् ह वै 
वाजश्रवस:=वाजश्रवस् 6'1
 सर्ववेदसं=सर्वस्व धन,
 ददौ= दा-धातोः लिटि प्र.पु.एक.
 तस्य=वाजश्रवस: 
 ह
 नचिकेता नाम=नचिकेता नाम का,
 पुत्र =पुत्र,
आस=था ।
सान्वयं भाष्यम् - तत्राऽऽख्यायिका विद्या स्तुत्यर्था । उशन्-कामयमान: ‘ह वा इति वृत्तार्थस्मरणार्थौ निपातौ’ वाजम् -अन्नं तद् दानादिनिमित्तं श्रव: यस्य स: वाजश्रवा, वा रूढित: (वाजश्रवा इति नाम) तस्य अपत्यं वाजश्रवस: तत् फलं कामयमान: सर्वमेधेन किल विश्वजिता एजे । स: तस्मिन् क्रतौ सर्ववेदसं-सर्वस्वं धनं ददौ-दत्तवान् । तस्य यजमानस्य किल ह नचिकेता नाम पुत्र आस-बभूव ।
शब्दार्थः
तत्राऽऽख्यायिका=यह आख्यायिका, विद्यास्तुत्यर्था=विद्या की स्तुति केलिए है, । उशन्-कामयमान:=कामना करते हुये, ‘ह वा इति वृत्तार्थस्मरणार्थौ निपातौ’=ह वा यह दोनों ही पद निपात हैं वृत्तार्थ स्मरण केलिये, वाजम् -अन्नं=अन्न, तद् दानादिनिमित्तं=उसके अन्नदानादि के निमित्त, श्रव: यस्य स: वाजश्रवा=कीर्ति,यश है जिसका वह वाजश्रवा, वा=अथवा, रूढित:=रूढि से प्राप्त, (वाजश्रवा इति नाम=वाजश्रवा नाम) तस्य=उनकी, अपत्यं=सन्तान,वाजश्रवस:=वाजश्रवस, तत् फलं कामयमान:=विश्वजीत फलकी कामना करते हुए, सर्वमेधेन=सर्वसम्पत्ति के दान से, किल=निश्चय ही, विश्वजिता=विश्वजीत यज्ञ द्वारा, एजे=यज्ञ किया । स:=उन्होंने, तस्मिन् क्रतौ=उस यज्ञ में, सर्ववेदसं-सर्वस्वं=सर्वस्व, धनं=सम्पत्ति, ददौ-दत्तवान्=दान कर दिया, । तस्य यजमानस्य=उस यजमान वाजश्रवा को, किल=वस्तुतः, ह नचिकेता नाम पुत्र=नचिकेता नाम का पुत्र, आस-बभूव=था ।
                     त˘ ह कुमार˘ सन्तं दक्षिणासु नीयमानासु । श्रद्धाऽऽविवेश सोऽमन्यत ॥ २ ॥
पदच्छेदैः - तम् ह कुमारम् सन्तम् दक्षिणासु नीयमानासु श्रद्धाविवेशः सः अमन्यत
अन्वयः - दक्षिणासु नीयमानासु तं ह कुमारं सन्तं श्रद्धाविवेशः सः अमन्यत।
सान्वयं भाष्यम्
कुमारं प्रथमवयसम् अप्राप्तप्रजननशक्तिं बालं सन्तमेव तं ह नचिकेतसं श्रद्धा पितुः हितकामप्रयुक्ता आस्तिक्यबुद्धिः आविवेश प्रविष्टवती । कस्मिन् काले इत्याह- ऋत्विग्भ्यः सदस्येभ्यः दक्षिणासु नीयमानासु विभागोपनीयमानासु दक्षिणार्थासु गोषु सः आविष्टश्रद्धः नचिकेता अमन्यत आलोचितवान् । 
पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।
अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत् ॥ ३॥
पदच्छेदैः - पीतोदकाः जग्धतृणाः दुग्धदोहाः निरिन्द्रियाः अनन्दाः नाम ते लोकाः तान् सः गच्छति ताः ददत्
स होवाच पितरं तत कस्मै मां दास्यसीति ।
द्वितीयं तृतीयं तँ होवाच मृत्यवे त्वा ददामीति ॥ ४॥
पदच्छेदैः - सः ह उवाच पितरम् तत कस्मै माम् दास्यसि इति द्वितीयम् तृतीयम् तम् ह उवाच मृत्यवे त्वा ददामि इति
बहूनामेमि प्रथमो  बहूनामेमि मध्यमः ।
किँ स्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति ॥ ५॥
पदच्छेदैः - बहूनाम् एमि प्रथमः बहूनाम् एमि मध्यमः किम् स्विद् यमस्य कर्तव्यम् यत् मया अद्य करिष्यति
अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे ।
सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ ६॥
पदच्छेदैः - अनुपश्य यथा पूर्वे प्रतिपश्य तथा अपरे सस्यम् इव मर्त्यः पच्यते सस्यम् इव आजायते पुनः
वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् ।
तस्यैताँ शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ ७॥
पदच्छेदैः - वैश्वानरः प्रविशति अतिथिः ब्राह्मणः गृहान् तस्य एताम् शान्तिम् कुर्वन्ति हर वैवस्वत उदकम्
आशाप्रतीक्षे संगतँ सूनृतां
   चेष्टापूर्ते पुत्रपशूँश्च सर्वान् ।
एतद्वृङ्क्ते पुरुषस्याल्पमेधसो
   यस्यानश्नन्वसति ब्राह्मणो गृहे ॥ ८॥
पदच्छेदैः - आशाप्रतीक्षे संगतम् सूनृताम् चेष्टापूर्ते पुत्रपशून् च सर्वान् एतत् वृङ्क्ते पुरुषस्य अल्पमेधसः यस्य अनश्नन् वसति ब्राह्मणः गृहे  
तिस्रो रात्रीर्यदवात्सीर्गृहे मे-
   ऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः ।
नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु
तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ ९॥
पदच्छेदैः - तिस्रः रात्रीः यत् अवात्सीः गृहे मे अनश्नन् ब्रह्मन् अतिथिः नमस्यः नमः ते अस्तु ब्रह्मन् स्वस्तिः मे अस्तु तस्मात् प्रति त्रीन् वरान् वृणीष्व
शान्तसंकल्पः सुमना यथा स्याद्
   वीतमन्युर्गौतमो माऽभि मृत्यो ।
त्वत्प्रसृष्टं माऽभिवदेत्प्रतीत
   एतत् त्रयाणां प्रथमं वरं वृणे ॥ १०॥
पदच्छेदैः - शान्तसंकल्पः सुमनाः यथा स्यात् वीतमन्युः गौतमः मा अभि मृत्यो त्वत्प्रसृष्टम् मा अभिवदेत् प्रतीतः एतत् त्रयाणाम् प्रथमम् वरम् वृणे
यथा पुरस्ताद् भविता प्रतीत
   औद्दालकिरारुणिर्मत्प्रसृष्टः ।
सुखँ रात्रीः शयिता वीतमन्युः
   त्वां ददृशिवान्मृत्युमुखात् प्रमुक्तम् ॥ ११॥
पदच्छेदैः - यथा पुरस्ताद् भविता प्रतीतःऔद्दालकिःआरुणिः मत्प्रसृष्टःसुखम् रात्रीः शयिता
वीतमन्युः त्वां ददृशिवान् मृत्युमुखात् प्रमुक्तम्
स्वर्गे लोके न भयं किंचनास्ति
   न तत्र त्वं न जरया बिभेति ।
उभे तीर्त्वाऽशनायापिपासे
   शोकातिगो मोदते स्वर्गलोके ॥ १२॥
पदच्छेदैः - स्वर्गे लोके न भयं किंचन अस्ति  न तत्र त्वं न जरया बिभेति उभे तीर्त्वा अशनायापिपासे
शोकातिगः मोदते स्वर्गलोके
स त्वमग्निँ स्वर्ग्यमध्येषि मृत्यो
   प्रब्रूहि त्वँ श्रद्दधानाय मह्यम् ।
स्वर्गलोका अमृतत्वं भजन्त
   एतद् द्वितीयेन वृणे वरेण ॥ १३॥
पदच्छेदैः - सः त्वम् अग्निम् स्वर्ग्यम् अध्येषि मृत्यो प्रब्रूहि त्वम् श्रद्दधानाय मह्यम् स्वर्गलोकाः अमृतत्वम्
भजन्ते एतत् द्वितीयेन वृणे वरेण
प्र ते ब्रवीमि तदु मे निबोध
   स्वर्ग्यमग्निं नचिकेतः प्रजानन् ।
अनन्तलोकाप्तिमथो प्रतिष्ठां
   विद्धि त्वमेतं निहितं गुहायाम् ॥ १४॥
पदच्छेदैः - प्र ते ब्रवीमि तत् उ मे निबोध स्वर्ग्यम् अग्निम् नचिकेतः प्रजानन् अनन्तलोकाप्तिम्
अथ उ प्रतिष्ठाम् विद्धि त्वम् एतम् निहितम् गुहायाम्
लोकादिमग्निं तमुवाच तस्मै
   या इष्टका यावतीर्वा यथा वा ।
स चापि तत्प्रत्यवदद्यथोक्तं
   अथास्य मृत्युः पुनरेवाह तुष्टः ॥ १५॥
पदच्छेदैः - लोकादिम् अग्निम् तम् उवाच तस्मै या इष्टका यावतीः वा यथा वा सः च अपि तत्
प्रत्यवदत् यथा उक्तम् अथ अस्य मृत्युः पुनः एव आह तुष्टः
तमब्रवीत् प्रीयमाणो महात्मा
   वरं तवेहाद्य ददामि भूयः ।
तवैव नाम्ना भविताऽयमग्निः
   सृङ्कां चेमामनेकरूपां गृहाण ॥ १६॥
पदच्छेदैः - तम् अब्रवीत् प्रीयमाणः महात्मा वरम् तव इह अद्य ददामि भूयः तव एव नाम्ना भविता
अयम् अग्निः सृङ्काम् च इमाम् अनेकरूपाम् गृहाण
त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं
   त्रिकर्मकृत्तरति जन्ममृत्यू ।
ब्रह्मजज्ञं देवमीड्यं विदित्वा
   निचाय्येमाँ शान्तिमत्यन्तमेति ॥ १७॥
पदच्छेदैः - त्रिणाचिकेतः त्रिभिः एत्य सन्धिम् त्रिकर्मकृत् तरति जन्ममृत्यू ब्रह्मजज्ञम् देवम् ईड्यम्
विदित्वा निचाय्य इमाम् शान्तिम् अत्यन्तम् एति
त्रिणाचिकेतस्त्रयमेतद्विदित्वा
   य एवं विद्वाँश्चिनुते नाचिकेतम् ।
स मृत्युपाशान् पुरतः प्रणोद्य
   शोकातिगो मोदते स्वर्गलोके ॥ १८॥
पदच्छेदैः - त्रिणाचिकेतः त्रयम् एतत् विदित्वा यः एवम् विद्वान् चिनुते नाचिकेतम् सः मृत्युपाशान्
पुरतः प्रणोद्य शोकातिगः मोदते स्वर्गलोके
एष तेऽग्निर्नचिकेतः स्वर्ग्यो
   यमवृणीथा द्वितीयेन वरेण ।
एतमग्निं तवैव प्रवक्ष्यन्ति जनासः
   तृतीयं वरं नचिकेतो वृणीष्व ॥ १९॥
पदच्छेदैः - एषः ते अग्निः नचिकेतः स्वर्ग्यः यम् अवृणीथाः द्वितीयेन वरेण एतम् अग्निम् तव एव
प्रवक्ष्यन्ति जनासः तृतीयम् वरम् नचिकेतः वृणीष्व
येयं प्रेते विचिकित्सा मनुष्ये-
   ऽस्तीत्येके नायमस्तीति चैके ।
एतद्विद्यामनुशिष्टस्त्वयाऽहं
   वराणामेष वरस्तृतीयः ॥ २०॥
पदच्छेदैः - या इयम् प्रेते विचिकित्सा मनुष्ये अस्ति इति एके न अयम् अस्ति इति च एके एतत् विद्याम्
अनुशिष्टः त्वया अहम् वराणाम् एषः वरः तृतीयः
देवैरत्रापि विचिकित्सितं पुरा
   न हि सुविज्ञेयमणुरेष धर्मः ।
अन्यं वरं नचिकेतो वृणीष्व
   मा मोपरोत्सीरति मा सृजैनम् ॥ २१॥
पदच्छेदैः - देवैः अत्र अपि विचिकित्सितम् पुरा न हि सुविज्ञेयम् अणुः एषः धर्मः अन्यम् वरम् नचिकेतः
वृणीष्व मा मा उपरोत्सीः अति मा सृज एनम्
देवैरत्रापि विचिकित्सितं किल
   त्वं च मृत्यो यन्न सुज्ञेयमात्थ ।
वक्ता चास्य त्वादृगन्यो न लभ्यो
   नान्यो वरस्तुल्य एतस्य कश्चित् ॥ २२॥
पदच्छेदैः - देवैः अत्र अपि विचिकित्सितम् किल त्वम् च मृत्यो यत् न सुज्ञेयम् आत्थ वक्ता च अस्य
त्वादृक् अन्यः न लभ्यः न अन्यः वरः तुल्यः एतस्य कश्चित्
शतायुषः पुत्रपौत्रान्वृणीष्व
   बहून्पशून् हस्तिहिरण्यमश्वान् ।
भूमेर्महदायतनं वृणीष्व
   स्वयं च जीव शरदो यावदिच्छसि ॥ २३॥
पदच्छेदैः - शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यम् अश्वान् भूमेः महत् आयतनम्
वृणीष्व स्वयम् च जीव शरदः यावत् इच्छसि
एतत्तुल्यं यदि मन्यसे वरं
   वृणीष्व वित्तं चिरजीविकां च ।
महाभूमौ नचिकेतस्त्वमेधि
   कामानां त्वा कामभाजं करोमि ॥ २४॥
पदच्छेदैः - एतत्तुल्यम् यदि मन्यसे वरम् वृणीष्व वित्तम् चिरजीविकाम् च महाभूमौ नचिकेतः त्वम्
एधि कामानाम् त्वा कामभाजम् करोमि
ये ये कामा दुर्लभा मर्त्यलोके
   सर्वान् कामाँश्छन्दतः प्रार्थयस्व ।
इमा रामाः सरथाः सतूर्या
   न हीदृशा लम्भनीया मनुष्यैः ।
आभिर्मत्प्रत्ताभिः परिचारयस्व
   नचिकेतो मरणं माऽनुप्राक्षीः ॥ २५॥
पदच्छेदैः - ये ये कामाः दुर्लभाः मर्त्यलोके सर्वान् कामान् छन्दतः प्रार्थयस्व इमाः रामाः सरथाः सतूर्याः
न हि ईदृशाः लम्भनीयाः मनुष्यैः आभिः मत्प्रत्ताभिः परिचारयस्व नचिकेतः मरणम् मा अनुप्राक्षीः
श्वोभावा मर्त्यस्य यदन्तकैतत्
   सर्वेंद्रियाणां जरयंति तेजः ।
अपि सर्वं जीवितमल्पमेव
   तवैव वाहास्तव नृत्यगीते ॥ २६॥
पदच्छेदैः - श्वोभावाः मर्त्यस्य यत् अन्तक एतत् सर्वेन्द्रियाणाम् जरयन्ति तेजः अपि सर्वम् जीवितम्
अल्पम् एव तव एव वाहाः तव नृत्यगीते
न वित्तेन तर्पणीयो मनुष्यो
   लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा ।
जीविष्यामो यावदीशिष्यसि त्वं
   वरस्तु मे वरणीयः स एव ॥ २७॥
पदच्छेदैः - न वित्तेन तर्पणीयः मनुष्यः लप्स्यामहे वित्तम् अद्राक्ष्म चेत् त्वा जीविष्यामः यावत्
ईष्यसि त्वम् वरः तु मे वरणीयः सः एव
अजीर्यताममृतानामुपेत्य
   जीर्यन्मर्त्यः क्वधःस्थः प्रजानन् ।
अभिध्यायन् वर्णरतिप्रमोदान्
   अतिदीर्घे जीविते को रमेत ॥ २८॥
पदच्छेदैः - अजीर्यताम् अमृतानाम् उपेत्य जीर्यन् मर्त्यः क्वधस्थः प्रजानन् अभिध्यायन् वर्णरतिप्रमोदान्
अतिदीर्घे जीविते कः रमेत
यस्मिन्निदं विचिकित्सन्ति मृत्यो
   यत्साम्पराये महति ब्रूहि नस्तत् ।
योऽयं वरो गूढमनुप्रविष्टो
   नान्यं तस्मान्नचिकेता वृणीते ॥ २९॥
पदच्छेदैः - यस्मिन् इदम् विचिकित्सन्ति मृत्यो यत् साम्पराये महति ब्रूहि नः तत् यः अयम् वरः गूढम्
अनुप्रविष्टः न अन्यम् तस्मात् नचिकेताः वृणीते
॥ इति काठकोपनिषदि प्रथमाध्याये प्रथमा वल्ली ॥
--------------------------------
॥अथ कठोपनिषदि प्रथमाध्याये द्वितीया वल्ली ॥
अन्यच्छ्रेयोऽन्यदुतैव प्रेय-
   स्ते उभे नानार्थे पुरुषँ सिनीतः ।
तयोः श्रेय आददानस्य साधु
   भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ १॥
पदच्छेदैः - अन्यत् श्रेयः अन्यत् उत एव प्रेयः ते उभे नानार्थे पुरुषम् सिनीतः तयोः श्रेयः आददानस्य साधु
भवति हीयते अर्थात् यः उ प्रेयः वृणीते
श्रेयश्च प्रेयश्च मनुष्यमेतः
   तौ सम्परीत्य विविनक्ति धीरः ।
श्रेयो हि धीरोऽभि प्रेयसो वृणीते
   प्रेयो मन्दो योगक्षेमाद्वृणीते ॥ २॥
पदच्छेदैः - श्रेयः च प्रेयः च मनुष्यम् एतः तौ सम्परीत्य विविनक्ति धीरः श्रेयः हि धीरः अभि प्रेयसः
वृणीते प्रेयः मन्दः योगक्षेमात् वृणीते
स त्वं प्रियान्प्रियरूपांश्च कामान्
   अभिध्यायन्नचिकेतोऽत्यस्राक्षीः ।
नैतां सृङ्कां वित्तमयीमवाप्तो
   यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३॥
पदच्छेदैः - सः त्वम् प्रियान् प्रियरूपान् च कामान् अभिध्यायन् नचिकेतः अत्यस्राक्षीः न एताम्
सृङ्काम् वित्तमयीम् अवाप्तः यस्याम् मज्जन्ति बहवः मनुष्याः
दूरमेते विपरीते विषूची
   अविद्या या च विद्येति ज्ञाता ।
विद्याभीप्सिनं नचिकेतसं मन्ये
   न त्वा कामा बहवोऽलोलुपन्त ॥ ४॥
पदच्छेदैः - दूरम् एते विपरीते विषूची अविद्या या च विद्या इति ज्ञाता विद्याभीप्सिनम् नचिकेतसम् मन्ये
न त्वा कामाःबहवः अलोलुपन्त
अविद्यायामन्तरे वर्तमानाः
   स्वयं धीराः पण्डितं मन्यमानाः ।
दन्द्रम्यमाणाः परियन्ति मूढा
   अन्धेनैव नीयमाना यथान्धाः ॥ ५॥
पदच्छेदैः - अविद्यायाम् अन्तरे वर्तमानाः स्वयम् धीराः पण्डितम् मन्यमानाः दन्द्रम्यमाणाः परियन्ति मूढाः
अन्धेन एव नीयमानाः यथा अन्धाः
न साम्परायः प्रतिभाति बालं
   प्रमाद्यन्तं वित्तमोहेन मूढम् ।
अयं लोको नास्ति पर इति मानी
   पुनः पुनर्वशमापद्यते मे ॥ ६॥
पदच्छेदैः - न साम्परायः प्रतिभाति बालम् प्रमाद्यन्तम् वित्तमोहेन मूढम् अयम् लोकः न अस्ति परः इति
मानी पुनः पुनः वशम् आपद्यते मे
श्रवणायापि बहुभिर्यो न लभ्यः
   शृण्वन्तोऽपि बहवो यं न विद्युः ।
आश्चर्यो वक्ता कुशलोऽस्य लब्धा
   आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७॥
पदच्छेदैः - श्रवणाय अपि बहुभिः यः न लभ्यः शृण्वन्तः अपि बहवः यम् न विद्युः आश्चर्यः वक्ता कुशलः
अस्य लब्धा आश्चर्यः ज्ञाता कुशलानुशिष्टः
न नरेणावरेण प्रोक्त एष
   सुविज्ञेयो बहुधा चिन्त्यमानः ।
अनन्यप्रोक्ते गतिरत्र नास्ति
   अणीयान् ह्यतर्क्यमणुप्रमाणात् ॥ ८॥
पदच्छेदैः - न वरेण अवरेण प्रोक्तः एषः सुविज्ञेयः बहुधा चिन्त्यमानः अनन्यप्रोक्ते गतिः अत्र न अस्ति
अणीयान् हि अतर्क्यम् अणुप्रमाणात्
नैषा तर्केण मतिरापनेया
   प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ।
यां त्वमापः सत्यधृतिर्बतासि
   त्वादृङ्नो भूयान्नचिकेतः प्रष्टा ॥ ९॥
पदच्छेदैः - न एषा तर्केण मतिः आपनेया प्रोक्ता अन्येन एव सुज्ञानाय प्रेष्ठ याम् त्वम् आपः सत्यधृतिः
बत असि त्वादृक् न उ भूयात् नचिकेतः प्रष्टा
जानाम्यहं शेवधिरित्यनित्यं
   न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।
ततो मया नाचिकेतश्चितोऽग्निः
   अनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥ १०॥
पदच्छेदैः - जानामि अहम् शेयधिः इति अनित्यम् न हि अध्रुवैः प्राप्यते हि ध्रुवम् तत् ततः मया नाचिकेतः
चितः अग्निः अनित्यैः द्रव्यैः प्राप्तवान् अस्मि नित्यम्
अ. 1 वल्ली 2 श्लोकः 11
कामस्याप्तिं जगतः प्रतिष्ठाम् 
क्रतोरानन्त्यमभयस्य पारम् 
स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा 
धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ||
पदच्छेदैः - कामस्य आप्तिम् जगतः प्रतिष्ठाम् क्रतोः अनन्त्यम् अभयस्य पारम् स्तोम-महत्-उरु-गायम् प्रतिष्ठाम् दृष्ट्वा धृत्या धीरः नचिकेतः अति-अस्राक्षीः |
अन्वयः 
हे नचिकेत! कामस्य आप्तिं, जगतः प्रतिष्ठां, क्रतोः अनन्त्यं,अभयस्य पारं, स्तोमं महदुरुगायं (तथा) प्रतिष्ठां दृष्ट्वा धृत्या धीरः अत्यस्राक्षीः ।
सान्वयं भाष्यम् - 
हे नचिकेत! धीरः धीमान् सन् त्वं तु कामस्य आप्तिं समाप्तिम्, अत्र हि सर्वे कामाः परिसमाप्ताः, सर्वात्मकत्वात् जगतः साध्यात्माधिभूताधिदैवादेः प्रतिष्ठाम् आश्रयं,क्रतोः फलं हैरण्यगर्भं पदम् अनन्त्यम् आनन्त्यम्,अभयस्य च पारं परां निष्ठां,स्तोमं स्तुत्यं महदणिमादि-ऐश्वर्यादि-अनेकगुणसंहतं स्तोमं च तन्महच्च निरतिशयत्वात् स्तोममहत्,उरुगायं विस्तीर्णगतिं,प्रतिष्ठाम् आत्मनः अनुत्तमां स्थितिम् अपि दृष्ट्वा धृत्या धैर्येण अत्यस्राक्षीः परमेवाऽऽकाङ्क्षन् एतत्‌सर्वं संसारभोगजातम् अतिसृष्टवान् असि ।अहो बत अनुत्तमगुणोऽसि ।
अस्य मन्त्रस्य अपरः अर्थः टिप्पणीकारस्य अनुसारेण-
कामस्याप्तिम्-मुक्तिपदं विशुद्धं ब्रह्मविवक्षितं “सोऽश्नुते सर्वान् कामान्” इत्यादि श्रुतेः। जगतः प्रतिष्ठां-जगतः अधिष्ठानं ब्रह्म एव इति, क्रतोः अनन्त्यम्-अत्यन्ते बध्यते इति अन्त्यं फलं क्रतोः यज्ञादिकर्मणोः यत् न फलम् । अभयस्य पारं स्तोममहदुरुगायमिति समञ्जसमेव ब्रह्मणि तद् ब्रह्मात्मनः प्रतिष्ठां दृष्ट्वा आत्मनः अतदात्मनावस्थितिं सम्पाद्यां निश्चित्य इति अत्यस्राक्षीः हे नचिकेतः त्वं तु तद् यदहं प्राप्तवान् अस्मि अनित्यमेव पदम् इति ।
    एवञ्च पूर्ववाक्यान्ते पठितं नित्यमिति पदम् अस्मिन्नेव वाक्ये ब्रह्मविशेषणत्वेन योजनीयम् । प्राप्तवान् अस्मि इत्यस्य तु तत्र अनित्यम् इत्येतदेव कर्मपदं भविष्यति । “ध्रुवं ध्रुवः शेवधिर्मोक्षः अध्रुवैः न प्राप्यते इति अहं जानामि इति योज्यम् ।
The fulfillment of desires, the foundation of the universe, the rewards of sacrifices, the shore where there is no fear, that which adorable and great, the wide abode and the goal-all this you have seen; and being wise, you have with firm resolve discarded everything. 
शाङ्करभाष्यस्यानुवादः :- But you having beheld the end of all desires (for, here, i.e., in Hiranyagarbha, all desires are fulfilled), the support of all the worlds comprising the Adhyâtma, the Adhibhûta and the Adhidaivai.e., (the bodies, elements and gods), the immortal goal of worship, the place of Hiranyagarbha, the extreme state of fearlessness, praiseworthy, great as combining many desirable powers such as animâ (praiseworthy and great because it is unsurpassable) the boundless and unsurpassable goal of the âtman, have boldly, being intelligent, rejected, wishing only for the highest, all this host of enjoyments within the pale of Samsâra. Oh, what unsurpassable qualities you possess!
विनोबांच्या अष्टादशी-मधे (कठ-35) :-
हे नचिकेता ! बुद्धिमान् असा तूं, कामनांची पूर्तता, जगाची प्रतिष्ठा, उपासनेचें अनन्त फळ, अभयाचें पैलतीर, स्तुत्य, महत् विस्तीर्ण, चांगली गति आणि स्थिति, हें सर्व पाहूनहि, धैर्यानें त्यांचा त्याग केलास.
तं दुर्दर्शं गूढमनुप्रविष्टं
   गुहाहितं गह्वरेष्ठं पुराणम् ।
अध्यात्मयोगाधिगमेन देवं
   मत्वा धीरो हर्षशोकौ जहाति ॥ १२॥
पदच्छेदैः - तम् दुर्दर्शम् गूढम् अनुप्रविष्टम् गुहाहितम् गह्वरेष्ठम् पुराणम् अध्यात्मयोगाधिगमेन देवम् मत्वा धीरः हर्षशोकौ जहाति
इथें तम् (तत् ह्या सर्वनामाचे पुं. द्वि. एक.) ह्या सार्वनामिक शब्दानें जो पुंल्लिंगी विषय अभिप्रेत आहे, त्याची प्रस्तावना म्हणून शाङ्करभाष्यात <यम् आत्मानं त्वं ज्ञातुम् इच्छसि> असं स्पष्टीकरण आहे. 
त्या आत्म्याला ह्या श्लोकातील दुसर्या शब्दानें दुर्दर्श <दुष्करः दर्शः अस्य इति दुर्दर्शः> ज्याचे दर्शन कठीण असं म्हटलं आहे. 
आत्मा दर्शनास, दिसण्यास कठीण कां तें तीन टप्प्यानी  सांगितलं आहे. 
(1) गूढम् अनुप्रविष्टम् (2) गुहाहितम् (3) गह्वरेष्ठम् 
पहिल्यात गूढतेत प्रवेश आहे. 
दुसर्यात तिथेच राहणे आहे. गुहायां हितः इति गुहाहितः (तम्)
तिसर्यात ईष्ठ-प्रत्ययाने तम-भाव साधला आहे. आपट्यांच्या शब्दकोशात <गह्वर a. (-रा or -री f.). 1 Deep, impervious>  
पुराणम् ह्या शब्दाने तो आत्मा आत्ता इतक्यात गूढ/गूढतम झाला, असं नसून खूप पूर्वीपासून तो तसा आहे, असं म्हटलं आहे. 
अध्यात्मयोगाधिगमेन ह्या सामासिक शब्दात अध्यात्म, योग आणि अधिगम ही तीन पदें आहेत. अध्यात्म आणि अधिगम ह्या दोन्ही शब्दात अधि हा उपसर्ग आहे. पैकी अधिगम हा शब्द अध्याय ह्या शब्दासारखा आहे. अध्याय ह्या शब्दात अधि+आ+अय आहेत. अय ह्या शब्दात गति आहे. ती गम-मधे देखील आहे. त्यामुळे अधिगम म्हणजे अध्याय असं म्हणायला हरकत नाही. अध्यात्म आणि योग हेच ज्याचे अध्याय आहेत, तो अध्यात्मयोगाधिगम. 
ह्या एका शब्दाने गीतेतील सहावा आत्मसंयमयोग, सातवा ज्ञानविज्ञानयोग / बुद्धियोग, आठवा अक्षरब्रह्मयोग आणि नववा राजविद्याराजगुह्ययोग हे चारी अध्याय सामावले असं म्हणता येईल. ह्या सगळ्या अध्यायाची अध्ययनाची सुरवात करायची, ती हर्षशोकांचा त्याग करून. 
सगळ्या अध्ययनाने जो आत्मा समजून घ्यायचा, त्याला देवं मत्वा, देव, आत्मदेव समजावं असं सुचवलं आहे.  
तम् हा पहिला शब्द पुंल्लिंगी असल्याने भगवत्पादानी तो म्हणजे आत्मा अशी प्रस्तावना दिली. पण पुरुषसूक्तातील पुरुष सुद्धा पुंल्लिंगीच आहे. तो देखील देवं मत्वा असा देव म्हणण्यासारखाही आहे. गीतेतील पंधराव्या अध्यायात द्वाविमौ पुरुषौ लोके ... ह्या श्लोकात कूटस्थोऽक्षरमुच्यते असं त्याला कूटस्थ (कूट = गूढ) म्हटलं आहे. त्याला पुढील श्लोकात परमात्मेत्युदाहृतः असं देखील म्हटलं आहे. 
एकंदरीनं हा श्लोक जेवढा आत्मतत्त्वाशी समर्पक आहे, तितकाच पुरुषतत्त्वाशीही समर्पक आहे. 
एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः
   प्रवृह्य धर्म्यमणुमेतमाप्य ।
स मोदते मोदनीयँ हि लब्ध्वा
   विवृतँ सद्म नचिकेतसं मन्ये ॥ १३॥
पदच्छेदैः - एतत् श्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यम् अणुम् एतम् आप्य सः मोदते मोदनीयम् हि लब्ध्वा विवृतम् सद्म नचिकेतसम् मन्ये
इथे प्रवृह्य हा तसा नवीन शब्द आहे. 
आपट्यांच्या शब्दकोशात <वृह् वृहत् वृहतिका See बृह्, बृहत् and बृहतिका.> असें मिळते.  आणि त्यानुसार पुढे <बृह् 1, 6 P. (बर्हति, बृहति) 1 To grow, increase, expand.
गंमत ही किं <एतत् श्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यम् अणुम् एतम् आप्य सः मोदते मोदनीयम् हि लब्ध्वा > ह्या वाक्यात 
<श्रुत्वा सम्परिगृह्य प्रवृह्य आप्य लब्ध्वा > इतकी पांच तवान्त / ल्यबन्ते आहेत !! त्या सर्व पूर्वक्रियांचं फलित मोदते ह्या क्रियापदानें होते. ह्या अनुषंगानं वाक्याची सहा clauses मधे मांडणी केली कि अन्वय सिद्ध होतो आणि अर्थ पण लागतो. 
एतत् श्रुत्वा = हें ऐकून, हें म्हणजे हें श्रुतिवचन, ऐकून ह्या श्रुतिवचनाचे श्रवण करून
सम्परिगृह्य = संपूर्णपणे, पूर्ण साकल्याने ग्रहण करून, मनांत सांठवून,
प्रवृह्य = त्याचे मनन चिंतन करून त्याला वाढवून आम्ही शाळेत असतांना "कल्पना विस्तार करा" असा प्रश्न असायचा. किंवा अमुक कवितेचे रसग्रहण लिहा प्रवृह्य ह्या शब्दानें कल्पनाविस्तार, रसग्रहण हें सगळं आलं किंबहुना श्रुतिवचनाच्या बाबतीत कल्पनाविस्तार करायचा नासतो, तर त्या श्रुतिवचनाचं मर्म स्वानुभवानं आत्मसात करायचं असतं. तोही अर्थ प्रवृह्य ह्या शब्दात सामावला आहे. किंबहुना मर्माचा भाग पुढल्या clause मधे आहेच.
धर्म्यम् अणुम् एतम् आप्य = एतं धर्म्यम् अणुं प्राप्य ह्यामधे धर्म्य अणु म्हणजे मर्म आणि आप्य म्हणजे स्वानुभव
मोदनीयम् हि लब्ध्वा = तसं तें मर्म स्वानुभवानं सिद्ध झालं किं आनंदाचे डोही आनंद तरंग
सः मर्त्यः मोदते = तो मर्त्य असून देखील मोदते (=काय सांगो जालें / काहीच्याही बाही अशी अवस्था झाली !) मृत्यूचें भय संपलें ! तेंच अमृतप्राशन !
(अहं) मन्ये, नचिकेतसं विवृतं सद्म = सगळं घर दाखवून झालं ना माझ्या (लाडक्या) नचिकेताला ?!

  • सद्मन् n. [सीदति अस्मिन् सद्-मनिन्] 1 A house, dwelling, abode; जगन्निवासो वसुदेवसद्मनि (वसन्) Śi.1.1; चकितनतनताङ्गी सद्म सद्यो विवेश Bv.2.32. -2 A place, station. -3 A temple, -4 An altar. -5 A seat. 
  • "सगळं घर दाखवून झालं" ह्याचा सध्या इथे अर्वाइन्-मधे संदर्भ असा किं, माझ्या मुलानं नवीन घर घेतलं आहे. तर आताच्या घराच्या मालकिणीला नवीन भाडेकरू हवेत. लोक घर पहायला येत असतात. तशा एक बाई आल्या होत्या. त्यांना घर मीच दाखवलं "सगळं घर दाखवून झालं" !
  • नचिकेत यमाच्या घरी गेलेला होता. "सगळं घर दाखवून झालं" जीवनाचंच तत्त्वज्ञान नव्हे, तर जीवनानंतर जी मृतावस्था म्हणायची, जें यमाच्या घरीं जाणं म्हणायचं, तें देखील "सगळं घर दाखवून झालं" !
इत्यलम् !
अन्यत्र धर्मादन्यत्राधर्मा-
   दन्यत्रास्मात्कृताकृतात् ।
अन्यत्र भूताच्च भव्याच्च
   यत्तत्पश्यसि तद्वद ॥ १४॥
पदच्छेदैः - अन्यत्र धर्मात् अन्यत्र अधर्मात् अन्यत्र अस्मात् कृताकृतात् अन्यत्र भूतात् च भव्यात् च यत् तत् पश्यसि तत् वद
शब्दाशब्दांच्या व्याकरणाच्या दृष्टीनं बघावं, तर श्लोक एकदम सोपा दिसतो.
त्यामुळे विवेचन करायचं तर ह्यातून काय अर्थ प्रतीत होतात, त्याचंच विवेचन करायचं. 
मनास येतं किं, इथें अन्यत्र-चा अर्थ कुत्रचित् असा घ्यावा. 
शिवाय धर्मात्-अधर्मात्, कृताकृतात् (कृतात् च अकृतात् च) भूतात्-भव्यात् ह्या जोड्या ईशावास्यातील विद्या-अविद्या आणि संभूति-असंभूति ह्या जोड्यांसारख्या आहेत. इथल्या चौथ्या ओळीतील यत्-तत् ही पण जोडीच म्हटल्यास, आणखी मजा येईल ! यत्-तत् तत् वद म्हणजे जें कांही सांगण्यासारखं आहे, तें सगळं सांग ! ही नचिकेताची चतुराई !
"सगळं घर दाखवून झालं" असा संवाद गुंडाळायचा विचार यमाचा आधीच्या श्लोकात दिसला. पण यमासारखा गुरु भेटल्यावर नचिकेता त्याला इतक्या सहजी थोडाच सोडणार होता !

कुत्रचित् धर्मात् कुत्रचित् अधर्मात् ह्याचा संबन्ध ईशावास्यातील "अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया" ह्याच्याशी छान जुळतो. त्यामुळे यत्-तत् पश्यसि ह्या अनुषंगानं "यस्तद्वेदोभयं सह" दोन्ही समजले पाहिजेत, असा आग्रह ईशावास्यात मांडला आहे. धर्मात्-अधर्मात् अशा सगळ्या जोड्या सांगत नचिकेताचाही तसाच आग्रह आहे, असें म्हणतां येईल.
गीतेत तर कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः | अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः (4'17) कर्मणः-अकर्मणः ह्याच्या जोडीला विकर्मणः हें देखील जोडलं आहे. 
तसं तर अधर्मात् आणि अकृतात् ह्या शब्दांमधे जो "अ" आहे त्यात <तत्सादृश्यमभावस्च तदन्यत्वं तदल्पता | अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः> हे सहा नञर्थ आहेतच,  असं म्हटलं तर विकर्माचा समावेश अकर्मात येऊन जातो. 
जोड्यांचा दृष्टिकोन ठेवला तर कृत आणि अकृत ह्यांमधे कार्य-कारण भाव समजायची गरज दिसत नाही. 

किंबहुना कृतयुग म्हणजे सत्ययुग असं देखील म्हटलं जातं त्या अनुषंगानं कृत म्हणजे सत् किंवा सत्य आणि अकृत म्हणजे असत् किंवा असत्य. ह्या सत् आणि असत् ह्यांचा संबन्ध थेट "ब्रह्म सत्यं जगन्मिथ्या"-शी म्हणजे ब्रह्मज्ञानाशी जुळतो. अस्मात् कृताकृतात् यत्तत्पश्यसि तद्वद असं म्हणून नचिकेतानं ब्रह्मज्ञान मागितलं असा अर्थ प्रतीत होतो.  

सत् आणि असत् म्हटलं कि मला नेहमी नासतो विद्यते भावो | नाभावो विद्यते सतः | उभयोरपि दृष्टोन्तस्त्वनयोस् तत्त्वदर्शिभिः (2'16) हा गहन अर्थगंभीर श्लोक मनास येतो. तत्त्वदर्शिभिः अनयोरुभयोरपि अन्तः दृष्टः असं उगाच नाही म्हटलं. 

भूतात्-भव्यात् यत्तत् पश्यसि तद्वद् => भूतात् म्हणजे जें होऊन गेलं, भव्यात् म्हणजे जें व्हायचं आहे. असं म्हणतांना भूतकाल आणि भविष्यत्काल यांचा आंवाका साधला. यमदेव त्रिकालदर्शी आहेतच. भूतात्-भव्यात् ह्यामधे वर्तमानकाल घेतला नाही. ज्ञानसाधनेत वर्तमानकालाला अर्थ नसतोच. क्षण आला भाग्याचा, असं म्हणत असतांनाच क्षणागणिक क्षण भूतकालात जात असतात. इतका तो चंचल असतो. त्यामुळे भूताच्च भव्याच्च एवढाच उल्लेख करण्यात सुद्धा नचिकेताची हुशारीच आहे. 

यत्तत्पश्यसि तद्वद हें पालुपद सगळीकदे लावायचं - "धर्मात्-अधर्मात्, कृताकृतात् भूतात्-भव्यात्"

यत्तत्पश्यसि तद्वद हा नचिकेतानं कितवा वर मागितला म्हणायचं ? संवाद अशा परस्पर-संबन्धावर आला आहे, यमाला नचिकेताचा इतका उमाळा आला आहे, कि हयानं तीनच वर मागायचे होते, ह्याला अर्थ उरला नव्हता. 

गीतेत अर्जुनानं चतुराई केली, शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् असं म्हणून. अर्जुनाचं मां शाधि म्हणणं आणि नचिकेताचं यत्तत्पश्यसि तद्वद असं म्हणणं, दोन्ही सारखेच ! 

"सिंग इज किंग" फिल्ममधे सगळ्यांनी आपापल्या बंदुका काढून द्यायच्या असतात. जावेद जाफरीनं अंगभर बंदुका खोचलेल्या असतात. डाव्या अस्तनीत, उजव्या अस्तनीत, डाव्या पायमोजात उजव्या पायमोजात. डाव्या कमरेला, उजव्या कमरेला, पाठीमागे ! ओम् पुरी वैतागून त्याला म्हणतो, "ओय् ! सबकुछ निकाल" 

इथे नचिकेता देखील "धर्मात्-अधर्मात्, कृताकृतात् भूतात्-भव्यात्" जिथं कुठं ज्ञान लपलेलं आहे, "ओय् सबकुछ निकाल" यत्तत्पश्यसि तद्वद असं म्हणतोय्, यमाला !  

कांही कांही श्लोकांची विवेचनं न संपणारी असतात !
सर्वे वेदा यत्पदमामनन्ति
   तपांसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
   तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत् ॥ १५॥
पदच्छेदैः - सर्वे वेदाः यत् पदम् आमनन्ति तपांसि सर्वाणि च यत् वदन्ति यत् इच्छन्तः ब्रह्मचर्यम् चरन्ति तत् ते पदम् संग्रहेण ब्रवीमि ॐ इति एतत्
गीतेत 8'11 हा श्लोक असा आहे =>
यदक्षरं वेदविदो दन्ति |
विशन्ति यद्यतयो वीतरागाः |
यदिच्छन्तो ब्रह्मचर्यं चरन्ति |
तत्ते पदं संग्रहेण प्रवक्ष्ये ||
दोन्ही श्लोकांमधे खूप one-to-one correspondence आहे.
(1) यत्पदम् <> यदक्षरम्
(2) सर्वे वेदाः आमनन्ति <> वेदविदः वदन्ति
(3) सर्वाणि तपांसि वदन्ति <> वीतरागाः यतयः विशन्ति
(4) यदिच्छन्तः ब्रह्मचर्यं चरन्ति ==
(5) तत्ते पदं संग्रहेण ब्रवीमि <> तत्ते पदं संग्रहेण प्रवक्ष्ये
(6) ओमित्येतत् ही संगति गीतेत 8'13 मधे आहे ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् ...
गीतेतील वेदविदः आणि यतयः हे शब्द व्यक्तिवाचक आहेत. इथे वेदाः आणि तपांसि हे शब्द कृतिवाचक आहेत. पण "वेदाः आमनन्ति" आणि "तपांसि वदन्ति" इथल्या आमनन्ति आणि वदन्ति या क्रिया वेदविदः आणि यतयः ह्या व्यक्तिवाचक कर्तृपदांना जास्त समर्पक वाटतात. असो. ह्याला पर्याय म्हणजे वेदाः आमनन्ति ह्याचा अर्थ वेदविदः आमनन्ति असाच घ्यायचा. आणि तपांसि वदन्ति ह्याचा अर्थ तापसाः वदन्ति असाच घ्यायचा. (तापसः = A hermit, devotee, an ascetic.) 
ह्या तुलनात्मक अभ्यासावरून कुतूहल मनास येतं, कि दोन्ही श्लोकांची शाङ्करभाष्ये समान आहेत कां ? अर्थाअर्थी समानच असायला हवीत. 
कठोपनिषदातील श्लोकाचं शाङ्करभाष्य (ह्या लिंक-वरून) असं आहे 

<सर्वे वेदाः यत् पदं पदनीयं गमनीयम् अविभागेन आमनन्ति प्रतिपादयन्ति, सर्वाणि च तपांसि यत् वदन्ति यत् प्राप्त्यर्थानि (वदन्ति) इत्यर्थः। यद् इच्छन्तः ब्रह्मचर्यंगुरुकुलवासलक्षणम् अन्यद् वा ब्रह्मप्राप्त्यर्थं (ब्रह्मचर्यं) चरन्ति, यत् ज्ञातुम् इच्छसि तत् पदं ते तुभ्यं सङ्ग्रहेण संक्षेपतः ब्रवीमि-ॐ इति एतत् ।
यदेतत् त्वया यत् बुभुत्सितं तदेतत् ॐ इति पदं ॐ शब्दवाच्यम् ॐ शब्दप्रतीकं च इति >

<https://www.gitasupersite.iitk.ac.in/> ह्या गीता-सुपरसाइट् वरून =>
Sanskrit Commentary By Sri Shankaracharya
।।8.11।। -- यत् अक्षरं न क्षरतीति अक्षरम् अविनाशि वेदविदः वेदार्थज्ञाः वदन्ति तद्वा एतदक्षरं गार्गि ब्राह्मणा अभिवदन्ति (बृ0 उ0 3।8।8) इति श्रुतेः सर्वविशेषनिवर्तकत्वेन अभिवदन्ति अस्थूलमनणु (बृ0 उ0 3।8।8) इत्यादि। किञ्च -- विशन्ति प्रविशन्ति सम्यग्दर्शनप्राप्तौ सत्यां यत् यतयः यतनशीलाः संन्यासिनः वीतरागाः वीतः विगतः रागः येभ्यः ते वीतरागाः। यच्च अक्षरमिच्छन्तः -- ज्ञातुम् इति वाक्यशेषः -- ब्रह्मचर्यं गुरौ चरन्तिआचरन्ति तत् ते पदं तत् अक्षराख्यं पदं पदनीयं ते तव संग्रहेण संग्रहः संक्षेपः तेन संक्षेपेण प्रवक्ष्ये कथयिष्यामि।।
दोन्ही श्लोकांमधे तीन स्तराच्या लोकांचा निर्देश दिसतो. तो उतरत्या क्रमाचा आहे. (1) वेदविदः / वेदाः हा ज्ञानी लोकांचा स्तर (2) तापसाः / यतयः हा त्या लोकांचा स्तर, ज्यांना दिशा मिळाली आहे आणि यत्नशील आहेत (3) इच्छार्थ्यांचा, ब्रह्मचारी लोकांचा स्तर. तीन्ही स्तरांच्या लोकांचा ज्ञान-विषय एकच आहे - तत्पदम् अर्थात् अक्षरम्

गीतेत 8'1 मधील "किं तद्ब्रह्म ?" ह्या अर्जुनाच्या प्रश्नाचं उत्तर 8'3 मधे "अक्षरं ब्रह्म परमम्" असं दिलं आहे.

संग्रहेण तत्पदं ब्रवीमि इथे संग्रहेण-चा अर्थ भगवत्पादांनी संक्षेपेण असा केला आहे. पण संग्रहेण ह्या शब्दात जो सम् उपसर्ग आहे, त्याचा अर्थ सम्यक् असाही असतो. तो अर्थ जास्त चांगला वाटतो.

तत्ते ब्रवीमि (कठ.) तत्ते प्रवक्ष्ये (गीता) येथील ते-चा अर्थ कठभाष्यात "ते तुभ्यम्" असा दिला आहे. तर गीताभाष्यात "ते तव" असा. "ते तुभ्यम्" हा अर्थ जास्त चांगला आहे.

कठात यमदेव "तत्पदम्"-बद्दल ते ब्रवीमि म्हणतात. गीतेत श्रीकृष्ण भगवान् "यदक्षरम्"-बद्दल ते प्रवक्ष्ये म्हणतात. म्हणजे गीतेच्या अक्षरब्रह्मयोग ह्या आठव्या अध्यायात कठोपनिषदाचंच सार आलं आहे कां, हा असा तौलनिक अभ्यास चालू ठेवावा लागेलसें दिसतें.

पाहूं !


कठावरील भाष्यात शेवटच्या वाक्यात म्हटलंय्, "त्वया यत् बुभुत्सितम्" - इथें बुभुत्सितम् हा काय शब्द आहे ? हा थोडा गृहपाठ ?
आधीच्या मेसेज-मधे बुभुत्सितम् हा काय शब्द आहे ? असा थोडा गृहपाठ विचारला होता.
पण इतर कांही शब्दांचं देखील व्याकरण अभ्यासायचं राहिलं
आमनन्ति - आमन् 1 प. लटि प्र.पु.बहु. हा शब्द कालिदासाच्या मालविकाग्निमित्रम्-नाटकाच्या नांदीच्या श्लोकात देखील आहे."देवानामिदमानन्ति मुनयः कान्तं क्रतुं चाक्षुषम् | रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा | त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते | नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम् ||"
खरं तर मन् हा धातु 4 आ. जास्त प्रचलित आहे, जसें अहं मन्ये |
इच्छन्तः - इष् 6. P. (इच्छति, इयेष, ऐषीत्, एषितुम्-एष्टुम्, इष्ट) ह्या धातूचे यत् / ण्यत् -कृदन्त इच्छत् => त्याचे पुं. 1'3
प्रवक्ष्ये - प्रवच् [वच् 2 P. (Ā. also in non-conjugational tenses; in conjugational tenses it is said to be defective in the third person plural by some authorities, or in the whole plural by others; वक्ति, उवाच, अवोचत्, वक्ष्यति, वक्तुम्, उक्त) ] - "Ā. also in non-conjugational tenses" असं म्हटलंय्. "non-conjugational tenses" ह्याचा अर्थ मला समजलेला नाही. इथे आत्मनेपदीच आहे. लृटि उ.पु.एक.
बुभुत्सितम् - बुध्-धातूपासून सन्नन्त (इच्छार्थक) उपधातु बुभुध् (बुभुत्सति - बोद्धुम् इच्छति) त्याचे क्त-कृदन्त बुभुत्सित => त्याचे नपुं. 1'1 Note, बोद्धुम् इच्छा इति बुभुत्सा
श्री. नाईक => Conjugated verbs are verbs which have been changed to communicate one or more of the following: person, number, gender, tense, aspect, mood, or voice
मी => आपट्यांनी non-conjugational tenses असं म्हटलं आहे. 
conjugation केल्याशिवाय tense ठरतच नाही. 
मग non-conjugational tenses ही काय भानगड आहे, तें मला समजलेलं नाही. 
वाक्यात verbs असतात, त्यांना पाणिनीनी तिङन्ते म्हटलं. मराठीत त्यांना क्रियापदे म्हणतो
तिङन्ते धातूपासून conjugation-च्या प्रक्रियांनी बनतात. धातूना इंग्रजीत verbal roots म्हणायचं. 
tenses म्हणजे दोन्ही लिङ्, लोट्, लेट् सोडून बाकी सगळे लकार. 
दोन्ही लिङ्, लोट्, लेट् हे tense नसून moods आहेत. 
लङ् लुङ् लृङ् लट् लिट् लुट् लृट् हे लकार tenses आहेत. 
हें ध्यानात घेतल्यावर प्रश्न उरतोच non-conjugational tenses म्हणजे काय ?
एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।
एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६॥
पदच्छेदैः - एतत् हि एव अक्षरम् ब्रह्म एतत् हि एव अक्षरम् परम् एतत् हि एव अक्षरम् ज्ञात्वा यः यत् इच्छति तस्य तत्
आधीच्या श्लोकाच्या शेवटी ओमित्येतत् असं आहे. इथें "एतत् हि एव अक्षरम्" तीन वेळा आहे. हें जें "एतत् हि एव अक्षर" आहे, तें ॐ आहे.
त्याला पहिल्यांदा ब्रह्म म्हटलंय्, नंतर परम् म्हटलंय्.
अक्षरम् ब्रह्म आणि परम् हे तीन्ही शब्द गीतेत अक्षरं ब्रह्म परमम् (8'3) मधें येतात. तिथे ते (8'1) मधल्या "किं तद्ब्रह्म ?" या अर्जुनाच्या प्रश्नाचं उत्तर म्हणून येतात. त्यामुळे "अक्षरं ब्रह्म परमम्" इथें अक्षरम्-चा अर्थ ॐ-कार असा म्हणणं प्रशस्त वाटत नाही.
अक्षरम् हा सामासिक शब्द देखील आहे. न क्षरति इति अक्षरम्
  • क्षर् 1 P. [क्षरति-क्षरित] (Used transitively or intransitively) 1 To flow, glide. -2 To send or stream forth, pour out, emit; तेषु क्षरत्सु बहुधा मदवारिधाराः R.13.74; Bk.9.8. -3 To drop, trickle, ooze. -4 To waste away, wane, perish. -5 To become useless, have no effect; यज्ञो$नृतेन क्षरति तपः क्षरति विस्मयात् Ms.4.237. -6 To melt. -7 To slip from, be deprived of (with abl.)>
क्षर आणि अक्षर ह्यांचा जोडीने उल्लेख गीतेत द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च | क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते (15'16) इथें आहे. ह्या श्लोकावरील शाङ्करभाष्य असं आहे - द्वौ इमौ पृथग्राशीकृतौ पुरुषौ इति उच्येते लोके संसारे -- क्षरश्च क्षरतीति क्षरः विनाशी इति एको राशिः अपरः पुरुषः अक्षरः तद्विपरीतः? भगवतः मायाशक्तिः? क्षराख्यस्य पुरुषस्य उत्पत्तिबीजम् अनेकसंसारिजन्तुकामकर्मादिसंस्काराश्रयः? अक्षरः पुरुषः उच्यते। कौ तौ पुरुषौ इति आह स्वयमेव भगवान् -- क्षरः सर्वाणि भूतानि? समस्तं विकारजातम् इत्यर्थः। कूटस्थः कूटः राशी राशिरिव स्थितः। अथवा? कूटः माया वञ्चना जिह्मता कुटिलता इति पर्यायाः? अनेकमायावञ्चनादिप्रकारेण स्थितः कूटस्थः? संसारबीजानन्त्यात् न क्षरति इति अक्षरः उच्यते।।आभ्यां क्षराक्षराभ्यां अन्यः विलक्षणः क्षराक्षरोपाधिद्वयदोषेण अस्पृष्टः नित्यशुद्धबुद्धमुक्तस्वभावः >
कठातील ह्या (1'2'16) व्या श्लोकाचं शाङ्करभाष्य असं आहे <एतदेव हि अक्षरम् अपरं ब्रह्मएतदेव हि च अक्षरं परं ब्रह्म । तयोः हि प्रतीकम् एतद् अक्षरम् (इति)। एतदेव हि अक्षरं ब्रह्म इति ज्ञात्वा उपास्य परम् अपरं वा यः यत् इच्छति तत् तस्य भवति । परं चेत् ज्ञातव्यम् अपरं चेत् प्राप्तव्यम् इति ।>
इथे एतदेव हि अक्षरम्-च्या पहिल्या उल्लेखामधेच "ब्रह्म-ला "अपरम्" हें विशेषण भगवत्पादांनी स्वतःच्या मनाने घेतलेलं दिसतं. आणि "एतदेव हि अक्षरम्"-च्या दुसर्या उल्लेखामधे जो नुसता "परम्" आहे, तेंही परं ब्रह्म असं म्हणून मग जें परं ब्रह्म त्याला ज्ञातव्यम् आणि जें अपरं ब्रह्म त्याला प्राप्तव्यम् असं म्हटलं आहे.
गीतेत सातव्या अध्यायात परा आणि अपरा प्रकृतींबद्दल असं जोडीने विवेचन आहेच. <भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च। अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा।।7.4।। अपरेयम् --> ही अपरा प्रकृति आणि <इतस्त्वन्यां प्रकृतिं विद्धि मे पराम्। जीवभूतां महाबाहो ययेदं धार्यते जगत्।।7.5।।> ही परा प्रकृति. इथे देखील परा प्रकृति ही ज्ञातव्या आणि अपरा प्रकृति ही प्राप्तव्या असं म्हणतां येईल.
मला वाटतं भगवत्पादांनी स्वतःच्या मनानं परम् ब्रह्म आणि अपरम् ब्रह्म असा विचार मांडून विवेचन कांहीसं क्लिष्ट केलंय्. गीतेतल्या (8'3) मधे जो, अक्षरं ब्रह्म परमम् असा उल्लेख आहे, तिथे "अक्षरं ब्रह्म परमम्" हे तीन्ही शब्द "एतदेव हि (हेंच तें)" असे एकत्रित आहेत, तो उल्लेख ह्या श्लोकाच्या विवेचनाला पुरेसा आहे.
"यदिच्छति तस्य तत्" हें आश्वासन लोभस आहे. आठ सिद्धींमधे कामावसायिता अशी एक सिद्धि सांगितली आहे. ती हीच, असं म्हणतां येईल
  • सिद्धिः A superhuman power of faculty; (these faculties are eight:-अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशित्वं च वशित्वं च तथा कामावसायिता ॥)
पण ही सिद्धि प्राप्त कशी होणार ? "एतदेव हि अक्षरम् ज्ञात्वा" असं तिसर्या पादांत उत्तर तर दिलंय्.
गंमत अशी आहे किं संपूर्ण श्लोकात एतत् अक्षरम् ब्रह्म परम् यत् तत् असे सगळे नपुंसकलिङ्गी शब्द आहेत. त्यामुळे "एतदेव हि अक्षरम्" असं जें ज्ञात व्हायचं त्याला अक्षरतत्त्व, ब्रह्मतत्व, परमतत्त्व असं म्हणूं शकतो.
"अक्षरम् ज्ञात्वा यदिच्छति तस्य तत्" हें ठीक आहे. पण तें ज्ञात केव्हां कसं होईल, तें अजून सांगितलेलं नाहीच.

तेव्हां इथें लेखनविश्राम !
एतदालम्बनँ श्रेष्ठमेतदालम्बनं परम् ।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७॥
पदच्छेदैः - एतत् आलम्बनम् श्रेष्ठम् एतत् आलम्बनम् परम् एतत् आलम्बनम् ज्ञात्वा ब्रह्मलोके महीयते
आधीच्या श्लोकात "एतत् हि एव अक्षरम्" हा विचार मांडला होता. त्या अनुषंगानं इथल्या "एतत्" सर्वनामात सुद्धा त्याच "एतत्"-चा निर्देश मानायला हवा. तो निर्देश घेऊम अन्वय असा होईल. =>
एतत् (अक्षरम् एव हि) श्रेष्ठम् आलम्बनम् | एतत् (अक्षरम् एव हि) परम् आलम्बनम् | एतत् (अक्षरम् एव हि) आलम्बनम् (इति) ज्ञात्वा ब्रह्मलोके महीयते |
असा अन्वय घेतला कि समजून घ्यायचा महत्त्वाचा शब्द म्हणजे "आलम्बनम्"
आलम्बनम्-चा अर्थ देतांना आपट्यांच्या शब्दकोशात ह्या श्लोकाचाच संदर्भ दिला आहे ! <आलम्बनम् 1 Depending on or from, hanging from. -2 Support, prop, stay; एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् Kaṭh. Up.2.17.>

  • आलम्ब् 1 Ā. 1 To rest or lean upon, support oneself on; शाखामालम्ब्य Rām.
  • आश्रयः ह्या शब्दाचा अर्थ देखील बराचसा असाच आहे  
  • आलम्बनम् म्हणजे आश्रयस्थान असं म्हणूं.
अक्षरम् ब्रह्म परमम् - अक्षरम् म्हणजे परमं ब्रह्म तेंच श्रेष्ठ आश्रयस्थान. 
  • परमम् हें पर ह्या विशेषणाचे तम-भावाचे रूप आहे. तें ब्रह्म-चे विशेषण आहे. 
  • श्रेष्ठ हें सुद्धा श्रेयस्-चे तम-भावाचे रूप. तें आश्रयस्थानाचे विशेषण आहे. 
  • तसं पहायचं तर अक्षरम् हें सुद्धा विशेषण आहे. यन्न क्षरति तदक्षरम् क्षर ह्या शब्दाचं मराठी रूप म्हणजे खर. ज्याच्यावर खर सुद्धा उठत नाही, तें अक्षर. No wear and tear ! 
  • आश्रयस्थान No wear and tear असं असावं. Maintenance Engineering कसं असावं, किं मशिनरी maintained असली पाहिजे, सुरवातीला नवी असतांना जशी असेल, तशी चकाचक् दिसली पाहिजे, तशीच चालली पाहिजे. परवा मी माझं जुनं TITAN wrist watch रिपेअर करून घेतलं. रिपेअर् करणार्यानं सांगितलंन् "घडी टकाटक् चलेगी, साब". किंबहुना मशिनरी बनवतांनाच maintenance-free बनवलेली असावी ! 
  • ब्रह्म हें तसं आहे. जन्म-मृत्यु म्हणजे wear and tear. जन्म-मृत्यु नाही ! तें ब्रह्म. तें अक्षरम्. तें श्रेष्ठ आश्रयस्थान ! त्या घरी गेल्यावर ह्या घरी येणें नाही. 
  • म्हणून इथें म्हटलंय् ब्रह्मलोके महीयते - ब्रह्मलोके = त्या घरीं. 
  • त्या तिथें पलिकडे माझिया प्रियेचे झोपडे - ती प्रिया म्हणजे ब्रह्मतत्त्व आणि तिचे झोपडे म्हणजे ब्रह्मलोक ! तें त्या तिथें पलिकडे कुठेतरी आहे. त्याचा शोध घ्यायचा, तें झोपडे, तें घर शोधायचं, गाठायचं, तो अध्यात्माचा अभ्यास.
    • पलिकडे - असार संसाराच्या पलिकडे 
  • गवत उंच दाट दाट, वळत जाय पायवाट - ती वाट दाट उंच गवतामुळे सहज दिसणारी सुद्धा नाही आणि हमरस्त्यासारखी express highway सारखी प्रशस्त सरळ नाही वळत जाणारी पायवाट आहे. तिथे गाडी घोडा अशी वाहतुकीची साधने चालूच शकत नाहीत. ती पायवाट आहे. साधकाने स्वतःच्या पायांनीच ती वाट चालायची. 
  • वळणावर आंब्याचे झाड एक वांकडे - आंबे म्हणजे मोह. अध्यात्माच्या वाटेवर कांही सिद्धि प्राप्त झाल्या, तर, त्या तर प्रचंड मोह. 
    • चांगदेव वाघावर आरूढ होऊन, लगाम म्हणून विषारी साप हाती घेऊन, इतक्या भयावह सचेतनांवर काबू ठेऊन चारी भावंडांना भेटायला निघाले. माउलीनी अचेतन भिंतीला सचेतन केलं आणि सामोरे गेले ! भिंत म्हणजे आडोसा, मर्यादा, अज्ञान. ज्ञान अज्ञानावर आरूढ झालं ! मर्यादेवर अमर्यादता आरूढ झाली !
      • अध्यात्माच्या अभ्यासात प्रस्थानत्रयींच्या अभ्यासाबद्दल बोललं जातं. गीता, उपनिषदे आणि वेद ह्यांना मिळून प्रस्थानत्रयी म्हटलं जातं. 
      • असं मनास येतं किं ज्ञानेश्वरांनी भावार्थदीपिकेनंतर चांगदेवपासष्टी आणि अमृतानुभव ह्या रचनाही केल्या. तर, ज्ञानेश्वरी, चांगदेवपासष्टी आणि अमृतानुभव ही मिळून प्रस्थानत्रयी होऊं शकेल. ती अभ्यासायला हवीत. 
      • संत रामदासांचा दासबोध (करुणाष्टके सुद्धा) गीतेसारखा व्यावहारिक आहे. मनाचे श्लोक तत्त्वज्ञानात्मक आहेत. त्यांचा "आत्माराम" देखील आहे. ती मिळून रामदासकृत प्रस्थानत्रयी !
    • कवीनं झोपडे ह्या शब्दातल्या डे-शी यमक जुळवायचा म्हणून आंब्याच्या झाडाला वांकडं केलंही असेल. किंबहुना आपल्या भावगीताला आध्यात्मिकतेचं अंग आहे, असं कवीच्या मनांतही नसेल. पण मला असं वाटतं कि कवि काव्य लिहितो, असं नसतंच कदाचित. 
तें ब्रह्म. तें अक्षरम्. तें श्रेष्ठ आश्रयस्थान - ध्रुवानं वडिलांच्या मांडीवर आश्रय घ्यायचं बघितलं. तें खरं नव्हतं. त्यात "खर" होती. त्याच्या आईनं सांगितलं असं आश्रयस्थान पहा, जिथून तुला कोणी हांकलणार नाही. ध्रुवानं विचारलं, तें कुठं असतं ? तें कसं मिळतं ? आईनं सांगितलं, "त्यासाठी जंगलात जाऊन तपश्चर्या करावी लागते." गेला जंगलात, केलीन् तपश्चर्या, मिळालं "तें ब्रह्म. तें अक्षरम्. तें श्रेष्ठ आश्रयस्थान" - श्रेष्ठं, परम् आलम्बनम् ! आणि झाला ना "ब्रह्मलोके महीयते" 

महीयते - महत्-पासून बनलेल्या नामधातूचे लटि प्र.पु. एक.| कदाचित् हें कर्मणि प्रयोगातलं रूप असूं शकतं. (सः उन्नतात्मा) ब्रह्मलोके (ब्रह्मलोकस्थितैः गुणैः) महीयते |
  • ब्रह्मलोके महीयते म्हणजे <ब्रह्मलोकस्थितैः गुणैः महीयते > हा, अन्वय लिहितां लिहितां सुचलेला आणखी नवा विचार आहे. 
शाङ्करभाष्यामधे <एतदालम्बनं ब्रह्मप्राप्त्यालम्बनानाम् एतत् श्रेष्ठं प्रशस्यतमम् । एतदालम्बनं परापरब्रह्मविषयत्वात् परमपरं च । एतदालम्बनं ज्ञात्वा ब्रह्मलोके परस्मिन् ब्रह्मणि महीयते अपरस्मिंश्च ब्रह्मभूतः ब्रह्मवदुपास्यः भवति इत्यर्थः।

गीतेत 14-व्या अध्यायाच्या शेवटच्या 27-व्या श्लोकात ब्रह्मणो हि प्रतिष्ठाऽहम् .. असं आहे. तिथल्या प्रतिष्ठा ह्या शब्दाचाही अर्थ आश्रयस्थान असा होऊं शकतो. ती प्रतिष्ठा, तें प्रतिष्ठान अमृतस्य, अव्ययस्य, शाश्वतस्य च धर्मस्य, ऐकान्तिकस्य सुखस्य असं सगळं आहे. म्हणजे गीतेतला तो 14'27 श्लोक ह्या श्लोकाशी समानार्थी आहे, असं म्हणूं शकतो. 

इत्यलम् !
श्री. नाईक => ढाई *आखर* प्रेमका | पढै सो पंडित होय ||
मी => अक्षर (क्षर <> खर) => आखर !
मस्त !

न जायते म्रियते वा विपश्चिन्
नायं कुतश्चिन्न बभूव कश्चित् ।
अजो नित्यः शाश्वतोऽयं पुराणो
   न हन्यते हन्यमाने शरीरे ॥ १८॥
पदच्छेदैः - न जायते म्रियते वा विपश्चिन् न अयम् कुतश्चित् न बभूव कश्चित् अजः नित्यः शाश्वतः अयम् पुराणः न हन्यते हन्यमाने शरीरे
हन्ता चेन्मन्यते हन्तुँ हतश्चेन्मन्यते हतम् ।
उभौ तौ न विजानीतो नायँ हन्ति न हन्यते ॥ १९॥
पदच्छेदैः - हन्ता चेत् मन्यते हन्तुम् हतः चेत् मन्यते हतम् उभौ तौ न विजानीतः न अयम् हन्ति न हन्यते

कठोपनिषत् 1'2'18+19 हे दोन्ही श्लोक जोडीने घ्यावेत, कारण गीतेत असेच श्लोक आहेत. 


कठ (1’2’18+19)
गीता (2’19+20)
न जायते म्रियते वा विपश्चिन्
  नायं कुतश्चिन्न बभूव कश्चित् ।
अजो नित्यः शाश्वतोऽयं पुराणो
  न हन्यते हन्यमाने शरीरे ॥ १८॥
पदच्छेदैः - न जायते म्रियते वा विपश्चिन् न अयम् कुतश्चित् न बभूव कश्चित् अजः नित्यः शाश्वतः अयम् पुराणः न हन्यते हन्यमाने शरीरे
हन्ता चेन्मन्यते हन्तुँ हतश्चेन्मन्यते हतम् ।
उभौ तौ न विजानीतो नायँ हन्ति न हन्यते ॥ १९॥
पदच्छेदैः - हन्ता चेत् मन्यते हन्तुम् हतः चेत् मन्यते हतम् उभौ तौ न विजानीतः न अयम् हन्ति न हन्यते
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्
उभौ तौ न विजानीतो नायं हन्ति न हन्यते (2'19)
पदच्छेदैः - यः एनम् वेत्ति हन्तारम् यः च एनम् मन्यते हतम् उभौ तौ न विजानीतः न अयम् हन्ति न हन्यते
न जायते म्रियते वा कदाचित्  
नायं भूत्वा भविता वा न भूयः |
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे (2'20)
पदच्छेदैः - न जायते म्रियते वा कदाचित् न अयम् भूत्वा भविता वा न भूयः अजः नित्यः शाश्वतः अयम् पुराणः न हन्यते हन्यमाने शरीरे

गीतेतील श्लोकांचा क्रम आणि कठातील श्लोकांचा क्रम मागेपुढे आहेत.

गीता उपनिषदांच्या नंतरची असल्याने गीतेतील क्रम हा सुधारित क्रम म्हणणे योग्य होईल.

अष्टाध्यायीमधे देखील पाणिनीनी विप्रतिषेधे परं कार्यम् (1'4'2) ह्या सूत्राने, नंतरचे सूत्र वापरावे हेंच सांगितले आहे. 
पुस्तकाची सुद्धा सर्वात नंतरची आवृत्ति ही अधिक ग्राह्य असते.
नुसताच क्रम नव्हे, तर, गीतेतील शब्दयोजना देखील सुधारित शब्दयोजना म्हणावी कां, हा देखील विवेचनाचा भाग म्हणूं शकतो.
जे जे शब्द वेगळे आहेत, ते रक्तवर्णी केले आहेत.
गीतेच्याच क्रमानं पहायचं तर, कठातील हन्ता चेत् मन्यते हन्तुम् हतः चेत् मन्यते हतम् च्या ऐवजी गीतेत यः एनम् वेत्ति हन्तारम् यः च एनम् मन्यते हतम् असं आहे. गीतेत यः हें कर्तृपद स्पष्ट आहे.
कठातील विपश्चिन् न अयम् कुतश्चित् न बभूव कश्चित् च्या ऐवजी गीतेत कदाचित् न अयम् भूत्वा भविता वा न भूयः असं आहे.
इथे दोन्हीकडच्या मिळून चार श्लोकात हन्ता/हन्तारम्, हतः/हतम् हन्ति/हन्यते हन्तुम् हन्यमाने असे हन् ह्या धातूपासूनचे शब्द आहेत. हन् ह्या धातूचा अर्थ जसा ठारच मारणे असा आहे, तसा, इजा करणे, हिंसा करणे असा देखील आहे. त्यामुळे जायते आणि म्रियते ह्यांच्या मधली अवस्था देखील हन् धातूच्या अर्थामधे आहे. ह्यासाठी भगवत्पादानी विपरिणम (विपरीतः परिणामः) असा शब्दप्रयोग केला आहे.
हा (आत्मा) न जायते म्हणजे अनादि आणि न म्रियते म्हणजे अनंत आहे. हा हन्ता (हिंसा करणारा) नाही, न हन्यते म्हणजेच ह्याला (कसलीही) हिंसा होत नाही.
आधी न जायते असं म्हणून पुन्हा तिसर्या पादात अजः म्हटलंय् ती द्विरुक्ति वाटते. पण तिसर्या पादात जे आणखी शब्द आहेत, नित्यः, शाश्वतः, पुराणः ते स्वतंत्रपणे अर्थवाही आहेत. आणि अजः-च्या अर्थाला अधिक व्यापकता, अधिक पुष्टि देतात.
कठोपनिषदावरील शाङ्करभाष्य असं आहे - अन्यत्र धर्मादित्यादिना पृष्टस्यात्मनोऽशेषविशेषरहितस्यालम्बनत्वेन प्रतीकत्वेन चोंकारो निर्दिष्टः? अपरस्य च ब्रह्मणो मन्दमध्यमप्रतिपत्तृ़न्प्रति। अथेदानीं तस्योंकारालम्बनस्यात्मनः साक्षात्स्वरूपनिर्दिधारयिषयेदमुच्यते। न जायते नोत्पद्यते म्रियते वा न म्रियते च उत्पत्तिमतो वस्तुनोऽनित्यस्यानेका विक्रियाः? तासामाद्यन्ते जन्मविनाशलक्षणे विक्रिये इहात्मनि प्रतिषिध्येते प्रथमं सर्वविक्रियाप्रतिषेधार्थं न जायते म्रियते वेति। विपश्चित् मेधावी अपरिलुप्तचैतन्यस्वभावत्वात्। किंच? नायमात्मा कुतश्चित् कारणान्तरात् बभूव न प्रभूतः। अस्माच्चात्मनो न बभूव कश्चिदर्थान्तरभूतः। अतोऽयमात्मा अजो नित्यः शाश्वतः अपक्षयविवर्जितः। यो ह्यशाश्वतः? सोऽपक्षीयते अयं तु शाश्वतः अत एव पुराणः पुरापि नव एवेति। यो ह्यवयवोपचयद्वारेणाभिनिर्वर्त्यते? स इदानीं नवः? यथा कुड्यादिः तद्विपरीतस्त्वात्मा पुराणो वृद्धिविवर्जित इत्यर्थः। यत एवम्? अतः न हन्यते न हिंस्यते हन्यमाने शस्त्रादिभिः शरीरे तत्स्थोऽप्याकाशवदेव।।

।।1.2.19।। एवंभूतमप्यात्मानं शरीरमात्रात्मदृष्टिः हन्ता चेत् यदि मन्यते चिन्तयति इच्छति हन्तुं हनिष्याम्येनमिति योऽप्यन्यो हतः सोऽपि चेन्मन्यते हतमात्मानं हतोऽहमिति उभावपि तौ न विजानीतः स्वमात्मानम् यतः नायं हन्ति अविक्रियत्वादात्मनः? तथा न हन्यते आकाशवदविक्रियत्वादेव। अतोऽनात्मज्ञविषय एव धर्माधर्मादिलक्षणः संसारः नात्मज्ञस्य? श्रुतिप्रामाण्यान्न्यायाच्च धर्माधर्माद्यनुपपत्तेः।।
गीतेतील श्लोकावरील शाङ्करभाष्य असं आहे 
य एनं  प्रकृतं देहिनं  वेत्ति  विजानाति  हन्तारं  हननक्रियायाः कर्तारं  यश्च एनम्  अन्यो  मन्यते हतं  देहहननेन हतः अहम् इति हननक्रियायाः कर्मभूतम्  तौ उभौ न विजानीतः  न ज्ञातवन्तौ अविवेकेन आत्मानम्। हन्ता अहम् हतः अस्मि अहम् इति देहहननेन आत्मानमहंप्रत्ययविषयं यौ विजानीतः तौ आत्मस्वरूपानभिज्ञौ इत्यर्थः। यस्मात् न  अयम्  आत्मा  हन्ति  न हननक्रियायाः कर्ता भवति    च  हन्यते  न च कर्म भवतीत्यर्थः अविक्रियत्वात्।।
कथमविक्रय आत्मेति द्वितीयो मन्त्रः 
न जायते  न उत्पद्यते जनिलक्षणा वस्तुविक्रिया न आत्मनो विद्यते इत्यर्थः। तथा  न म्रियते वा । वाशब्दः चार्थे। न म्रियते च इति अन्त्या विनाशलक्षणा विक्रिया प्रतिषिध्यते।  कदाचिच्छ ब्दः सर्वविक्रियाप्रतिषेधैः संबध्यते न कदाचित् जायते न कदाचित् म्रियते इत्येवम्। यस्मात्  अयम्  आत्मा  भूत्वा  भवनक्रियामनुभूय पश्चात्  अभविता  अभावं गन्ता  न भूयः  पुनः तस्मात् न म्रियते। यो हि भूत्वा न भविता स म्रियत इत्युच्यते लोके। वाशब्दात् न शब्दाच्च अयमात्मा अभूत्वा वा भविता देहवत् न भूयः। तस्मात् न जायते। यो हि अभूत्वा भविता स जायत इत्युच्यते। नैवमात्मा। अतो न जायते। यस्मादेवं तस्मात्  अजः  यस्मात् न म्रियते तस्मात्  नित्य श्च। यद्यपि आद्यन्तयोर्विक्रिययोः प्रतिषेधे सर्वा विक्रियाः प्रतिषिद्धा भवन्ति तथापि मध्यभाविनीनां विक्रियाणां स्वशब्दैरेव प्रतिषेधः कर्तव्यः अनुक्तानामपि यौवनादिसमस्तविक्रियाणां प्रतिषेधो यथा स्यात् इत्याह  शाश्वत  इत्यादिना। शाश्वत इति अपक्षयलक्षणा विक्रिया प्रतिषिध्यते। शश्वद्भवः शाश्वतः। न अपक्षीयते स्वरूपेण निरवयवत्वात्। नापि गुणक्षयेण अपक्षयः निर्गुणत्वात्। अपक्षयविपरीतापि वृद्धिलक्षणा विक्रिया प्रतिषिध्यते पुराण इति। यो हि अवयवागमेन उपचीयते स वर्धते अभिनव इति च उच्यते।  अयं  तु आत्मा निरवयवत्वात् पुरापि नव एवेति पुराणः  न वर्धते इत्यर्थः। तथा  न हन्यते । हन्तिः अत्र विपरिणामार्थे द्रष्टव्यः अपुनरुक्ततायै। न विपरिणम्यते इत्यर्थः।

 हन्यमाने  विपरिणम्यमानेऽपि  शरीरे । अस्मिन् मन्त्रे षड् भावविकारा लौकिकवस्तुविक्रिया आत्मनि प्रतिषिध्यन्ते। सर्वप्रकारविक्रियारहित आत्मा इति वाक्यार्थः। यस्मादेवं तस्मात् उभौ तौ न विजानीतः इति पूर्वेण मन्त्रेण अस्य संबन्धः।।
य एनं वेत्ति हन्तारम् इत्यनेन मन्त्रेण हननक्रियायाः कर्ता कर्म च न भवति इति प्रतिज्ञाय न जायते इत्यनेन अविक्रियत्वं हेतुमुक्त्वा प्रतिज्ञातार्थमुपसंहरति  
अणोरणीयान्महतो महीया-
   नात्माऽस्य जन्तोर्निहितो गुहायाम् ।
तमक्रतुः पश्यति वीतशोको
   धातुप्रसादान्महिमानमात्मनः ॥ २०॥
पदच्छेदैः - अणोः अणीयान् महतः महीयान् न आत्मा अस्य जन्तोः निहितः गुहायाम् तम् अक्रतुः पश्यति वीतशोकः धातुप्रसादात् महिमानम् आत्मनः
अभ्यास -
अणीयान् - अणीयस्-चे पुं. 1’1 अणुपेक्षा लहान <अणीयस् अणिष्ठ a. [अणु-ईयसुन्, इष्ठच्] Smaller, smallest, very small; अणोरणीयांसम् Bg.8.9 very small; अणीयसि कारणे$नणीयानादरो दृश्यते Dk.142>
महीयान् - महीयस्-चे पुं. 1’1 <महीयस् a. Greater, larger, more powerful or weighty or important, mightier, stronger (compar. of महत् q. v.). -m. A great or noble-minded man; अणोरणीयान् महतो महीयान् Kaṭh.1.2.20; प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया Ki.2.21; Śi.2.13.>
अणोरणीयान् महतो महीयान् = लहानापेक्षा लहान, किंबहुना सूक्ष्मापेक्षा सूक्ष्म आणि मोठ्यापेक्षा मोठा, महत्तम
तुकारामांचा एक अभंग आहे “तिळाएवढे बांधुनि घर | आंत राहे विश्वंभर | तिळाइतुके हें बिंदुले | तेणें त्रिभुवन कोंदाटले | हरिहरांच्या या मूर्ति | बिंदुल्यात येती जाती |
अस्य जन्तोः आत्मा गुहायाम् निहितः =>
जन्तोः - जन्तु-चे 6’1
जन्तुः <[जन्-तुन्] 1 A creature, a living being, man; Ś.5.2; Ms.3.77. -2 The (individual) soul. -3 An animal of the lowest organization. -4 People, mankind.>
“गुहायां निहितः” हा शब्दप्रयोग “धर्मस्य तत्त्वं निहितं गुहायाम्” ह्या श्लोकात देखील आहे. असाच विचार “गुहाहितं गह्वरेष्ठम्" अशा शब्दात 1’2’12 ह्या श्लोकात देखील आहे. भगवत्पादांनी गुहायाम्-चा अर्थ हृदये असा केला आहे.
तिसर्या आणि चौथ्या ओळींचा अन्वय करायला हवा - वीतशोकः अक्रतुः तम् महिमानम् आत्मनः धातुप्रसादात् पश्यति
ह्या अन्वयातील शब्दाशब्दांचे अर्थ समजून घेतलेले बरें.
वीतशोकः - वीतः (विगतः) शोकः यस्मात् सः - ज्याच्या आचारविचारांतून शोक नाहीसा झाला तो
अक्रतुः - न क्रतुः यस्य सः
  • <क्रतुः [कृ-कतु Uṇ.1.77]>
  • Plan, design, purpose; क्रतो स्मर कृतं स्मर Iśop.17
  • -7 Resolution, determination; यत्क्रतुर्भवति तत्कर्म कुरुते Bṛi. Up.4.4.5. -8 Desire, will. -9 Fitness, adequacy, efficiency. -1 Deliberation, consultation. -11 Inspiration. -12 Enlightenment. -13 Offering, worship; कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यम- भयस्य पारम् Kaṭh.1.2.
धातुप्रसादात् पश्यति हा कांहीसा वेगळ्या पद्धतीनं किंवा वेगळ्या शब्दांत मांडलेला विचार दिसतो. मुळात धातुः म्हणजे काय ? आणि धातुप्रसाद म्हणजे काय ?
आपट्यांच्या शब्दकोशात <धातुः [धा-आधारे तुन्] 1 A constituent or essential part, an ingredient. -2 An element, primary or elementary substance, i. e. पृथिवी, अप्, तेजस्, वायु and आकाश; Bhāg.7.15.6. -3 A secretion, primary fluid or juice, essential ingredients of the body (which are considered to be 7:-रसासृङ्मांसमेदो$स्थिमज्जाशुक्राणि धातवः, or sometimes ten if केश, त्वच् and स्नायु be added); Mb.3.213.1. > असे अर्थ दिले आहेत. त्याचबरोबर <The Supreme Spirit; धातुप्रसादान्महिमानमात्मनः Kaṭha. -> हा अर्थ देखील दिला आहे. त्यानुसार धातुप्रसादात् म्हणजे with the Supreme Spirit pleased असा अर्थ घेतां येईल. भगवत्पादांनी (1) मन-आदीनि करणानि धातवः (2) शरीरस्य धारणात् प्रसीदन्ति इति एषां धातूनां प्रसादात् असं भाष्य मांडलं आहे.
भगवत्पादांचा अन्वय माझ्या अन्वयापेक्षा वेगळा आहे.
  • मी  वीतशोकः अक्रतुः तम् महिमानम् आत्मनः धातुप्रसादात् पश्यति असा अन्वय केला.
  • भगवत्पादांनी अक्रतुः धातूनां प्रसादात् आत्मनः महिमानं पश्यति (ततः) वीतशोकः (भवति) असा अन्वय केलेला दिसतो. (ततः) आणि (भवति) हे दोन जास्तीचे शब्द त्यांनी घेतले आहेत.
    • भगवत्पादांच्या अन्वयानुसार आत्मनः महिमानं पश्यति, ततः म्हणून वीतशोकः भवति असं म्हणण्यानं वीतशोक होणें हें नंतरचें साध्य ठरते.
  • माझ्या अन्वयानुसार वीतशोक झाल्याशिवाय धातूंचा प्रसाद असणार नाही आणि त्याशिवाय आत्म्याच्या महिम्याचं दर्शन देखील होणार नाही.
असो.
शाङ्करभाष्य असं आहे - ।।1.2.20।। कथं पुनरात्मानं जानातीति? उच्यते -- अणोः सूक्ष्मात् अणीयान् श्यामाकादेरणुतरः। महतो महत्परिमाणात् महीयान् महत्तरः पृथिव्यादेः अणु महद्वा यदस्ति लोके वस्तु? तत्तेनैवात्मना नित्येनात्मवत्संभवति। तदात्मना विनिर्मुक्तमसत्संपद्यते। तस्मादसावेवात्मा अणोरणीयान्महतो महीयान्? सर्वनामरूपवस्तूपाधिकत्वात्। स च आत्मा अस्य जन्तोः ब्रह्मादिस्तम्बपर्यन्तस्य प्राणिजातस्य गुहायां हृदये निहितः आत्मभूतः स्थित इत्यर्थः। तम् आत्मानं दर्शनश्रवणमननविज्ञानलिङ्गम् अक्रतुः अकामः? दृष्टादृष्टबाह्यविषयेभ्य उपरतबुद्धिरित्यर्थः। यदा चैवं तदा मन-आदीनि करणानि धातवः शरीरस्य धारणात्प्रसीदन्तीत्येषां धातूनां प्रसादादात्मनो महिमानं कर्मनिमित्तवृद्धिक्षयरहितं पश्यति अयमहमस्मीति साक्षाद्विजानाति ततो विगतशोको भवति।।
आसीनो दूरं व्रजति शयानो याति सर्वतः ।
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ २१॥
पदच्छेदैः - आसीनः दूरम् व्रजति शयानः याति सर्वतः कः तम् मदामदम् देवम् मदन्यः ज्ञातुम् अर्हति
अभ्यास - 
आसीनः दूरम् व्रजति = बसलेला दूरवर फिरतो,
शयानः याति सर्वतः = झोपलेला सर्वत्र जातो, 
अशाप्रकारचा व्यत्यास ईशावास्यात देखील आहे. 
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ।। 4 ।।
मनसो जलीय: एकम् अनेजत् = मनोवेगाने जाऊं शकणारे, पण इतकं देखील हलत नाही. 
तत् तिष्ठत् धावत: अन्यान् अत्येति = तें एका जागी राहून इतर पळणार्यांच्या पुढे जाते. 
ईशावास्यातला उल्लेख नपुंसकलिंगी आहे, म्हणून तो ब्रह्मतत्वाविषयी आहे. 
कठातले आसीनः शयानः हे पुंल्लिंगी आहेत, म्हणून इथे विवेचन आत्म्याविषयी किंवा ‘पुरुषा’विषयी, त्या मदामद देवाविषयी आहे. भगवत्पाद आत्म्याविषयी असंच म्हणतात. 
ईशावास्यात “न एनत् देवा: आप्नुवन्” असं म्हटलं. इथे “कः तम् मदामदम् देवम् मदन्यः ज्ञातुम् अर्हति” असं म्हटलं आहे. 
इथे मदामद हा सामासिक शब्द वापरला आहे. त्याचं विश्लेषण भगवत्पादांनी “समद: अमद: च सहर्ष: अहर्ष: च ” असं दिलं आहे. मदामद ह्या शब्दात व्यत्यास नाहीये. तो समद पण आहे, अमद सुद्धा आहे. मद, हर्ष हे गुण आहेत. हा विचार पुढे नेऊन तो सगुण आहे, निर्गुण देखील आहे, असा अर्थ घेतां येईल. “तुज सगुण म्हणू की निर्गुण रे तुज ?” हा प्रश्न आपल्याला आहे. 
“मदन्य: क: ज्ञातुमर्हति ?” प्रश्नामधे उत्तर आहे, “मदन्य: कोsपि ज्ञातुम् न अर्हति” 
खरं तर अध्यात्माची सारी खटपट त्या ज्ञानासाठीच असते. त्यामुळे मदन्य: कोsपि ज्ञातुम् न अर्हति हा विचार नकारात्मक आहे. तथापि पुढच्या १’२’२३ ह्या मंत्रात, यम्.एष: वृणुते तेन लभ्य: असा दिलासा दिला आहे. 
मधला १’२’२२ श्लोक झाल्यावर तो श्लोक येईल. 
शांकरभाष्यम् -1.2.21 अन्यथा दुर्विज्ञेयोऽयमात्मा कामिभिः प्राकृतपुरुषैर्यस्मात् आसीनः अवस्थितोऽचल एव सन् दूरं व्रजति च शयानः याति सर्वतः? एवमसावात्मा देवो मदामदः समदोऽमदश्च सहर्षोऽहर्षश्च विरुद्धधर्मवानतोऽशक्यत्वाज्ज्ञातुं कः तं मदामदं देवं मदन्यो ज्ञातुमर्हति। अस्मदादेरेव सूक्ष्मबुद्धेः पचचण्डितस्य विज्ञेयोऽयमात्मा .  स्थितिगतिनित्यानित्यादिविरुद्धानेकधर्मोपाधिकत्वाद्विरुद्धधर्मवान् विश्वरूप इव चिन्तामणिवत्कस्यचिदवभासते। अतो दुर्विज्ञेयत्वं दर्शयति -- कस्तं मदन्यो ज्ञातुमर्हतीति। करणानामुपशमः शयनं करणजनितस्यैकदेशविज्ञानस्योपशमः शयानस्य भवति। यदा चैवं केवलसामान्यविज्ञानत्वात्सर्वतो यातीव यदा विशेषविज्ञानस्थः स्वेन रूपेण स्थित एव सन् मनआदिगतिषु तदुपाधिकत्वाद्दूरं व्रजतीव। स चेहैव वर्तते।।

हे शांकरभाष्य सन्धिविच्छेद केल्याशिवाय समजण्यासारखं दिसत नाही. पण वर मांडलेला अभ्यास, मला वाटतं, ठीक आहे. 
ह्यावर श्री. भालचन्द्र नाइकांनी प्रतिक्रिया दिली => मदन्य: क: ज्ञातुमर्हति ? माझ्याहून दुसरा कोण जाणण्यास समर्थ आहे. या प्रश्नांत दडलेले सकारात्मक उत्तर "मीच जाणण्यास समर्थ आहे." असा नाही का?
ह्यावर माझे उत्तर => आपण सुचवलेल्या  सकारात्मक उत्तराने साधकाला नकारात्मकताच येईल ना ? साधक इतकंच म्हणेल, “छोडो यार ! इसकी कोशिश करनाही फिजूल है”
अशरीरँ शरीरेष्वनवस्थेष्ववस्थितम् ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२॥
पदच्छेदैः - अशरीरम् शरीरेषु अनवस्थेषु अवस्थितम् महान्तम् विभुम् आत्मानम् मत्वा धीरः न शोचति
शाङ्करभाष्यम् - तद्विज्ञानाच्च शोकात्यय इत्यपि दर्शयति -- अशरीरः स्वेन रूपेणाकाशकल्प आत्मा तम् अशरीरं शरीरेषु देवपितृमनुष्यादिशरीरेषु अनवस्थेषु अवस्थितिरहितेष्वनित्येषु अवस्थितं नित्यम् अविकृतमित्येतत्। महान्तम्। महत्त्वस्यापेक्षिकत्वशङ्कायामाह -- विभुं व्यापिनम् आत्मानम् आत्मग्रहणं स्वतोऽनन्यत्वप्रदर्शनार्थम्। आत्मशब्दः प्रत्यगात्मविषय एव मुख्यः तमीदृशमात्मानं मत्वा अयमहमिति धीरः धीमान् न शोचति। न ह्येवंविधस्वात्मविदः शोकोपपत्तिः।।
अभ्यास - शांकरभाष्यात अन्वय नसतो. शब्द संहितेत ज्या क्रमानं येतात, त्याच क्रमानं एकेक शब्द घेत, त्याचं विवेचन करण्याची भगवत्पादांची पद्धत दिसते. इथें धीरः न शोचति हें प्रधान वाक्य आहे. आणि मत्वा-पर्यंतचा भाग गौण वाक्यासारखा आहे. क्त्वान्त (किंवा ल्यबन्त) कृदन्ते समानकर्तृक असतात. म्हणून गौण भागाचं कर्तृपद देखील धीरः हेंच आहे. त्या गौण भागाचं कर्मपद आत्मानम् हें आहे. त्यामुळे एकूण अन्वय असा घेतां येईल. 
धीरः आत्मानम् शरीरेषु अशरीरम् अनवस्थेषु अवस्थितम् महान्तम् विभुम् मत्वा न शोचति 
पण ह्या अन्वयाला पर्यायही मांडता येईल. 
धीरः आत्मानम् अनवस्थेषु शरीरेषु अशरीरम् अवस्थितम् महान्तम् विभुम् मत्वा न शोचति 
अन्वयाचे पर्याय लक्षांत घेतले किं, अर्थाच्या वेगळ्या छटा देखील लक्षांत येतात. 
इथे अनवस्थेषु हा शब्द अभ्यासण्याजोगा दिसतो. दुसर्या अन्वयात अनवस्थेषु हें शरीरेषु-चं विशेषण असं मांडलं आहे. आणि अनवस्थ असं जें कांही असेल, त्या सर्वांत, त्या सर्व ठायीं अवस्थित. 
सहज दृश्य डोळ्यासमोर आलं, समुद्रकिनारी खडकावर येऊन आदळणारी लाट. त्या लाटेला, त्या लाटेतील प्रत्येक जलबिंदूला अवस्था अशी कांही असते कां ? ती अवस्था इतकी क्षणभंगुर असते, किं, त्या लाटेला, त्या लाटेतील प्रत्येक जलबिंदूला अनवस्थ म्हणणंच योग्य वाटतं. त्या लाटेतील प्रत्येक जलबिंदूत आत्मतत्त्व म्हणून जें समजावं, तें असतं ना ? तें आत्मतत्त्व देखील अनवस्थ असतं, असं समजायचं कां ? अनवस्थेषु अवस्थितम् राहणे हाच आत्मतत्त्वाचा स्वभावधर्म आहे. एक मस्त भावगीत आहे "त्या फुलांच्या गंधकोषीं सांग तूं आहेस कां .."  संपूर्ण गाणंच इथे घ्यायलाच पाहिजे. 
गीतकार : सूर्यकांत खांडेकर,
गायक संगीतकार : पं. हृदयनाथ मंगेशकर,
त्या फुलांच्या गंधकोषी, सांग तू आहेस का ?
त्या प्रकाशी तारकांच्या ओतिसी तू तेज का ?
त्या नभांच्या नीलरंगी होऊनिया गीत का गात वायूच्या स्वरांनी, सांग तू आहेस का ? 
मानवाच्या अंतरीचा प्राण तू आहेस का ? 
वादळाच्या सागराचे घोर तें तू रूप का ?
जीवनीं या वर्षणारा, तू कृपेचा मेघ का ?
आसमंती नाचणारी तू विजेची रेघ का ? 
जीवनी संजीवनी तू माऊलीचें दूध का ?
कष्टणाऱ्या बांधवांच्या रंगसी नेत्रात का ?
मूर्त तू मानव्य का रे ? बालकांचे हास्य का ?
या इथें अन् त्या तिथें रे, सांग तू आहेस का ?
त्या फुलांच्या गंधकोषी, सांग तू आहेस का ?
त्या फुलांच्या गंधकोषी…
या गाण्यातल्या सगळ्या प्रश्नांची उत्तरं म्हणजे हा श्लोक !
हें गाणं गुणगुणत जरी राहिलं तरी धीरः न शोचति हाच प्रत्यय येईल. गीतोपदेशाची खरी सुरवात अशोच्यानन्वशोचस्त्वं .. ह्या 2'11 व्या श्लोकापासून होते. त्या श्लोकाचं सार देखील नैव शोचन्ति पण्डिताः असंच मांडलं आहे. 
हा अभ्यास मांडतांना समुद्राच्या लाटेतील जलबिंदू नजरेस आले आणि "त्या फुलांच्या गंधकोषीं..." हें गाणं आठवलं ! बस्स ! दिन बन गया !
ह्या गाण्यातली एकेक ओळ एकेक उपनिषत् आपल्या आवाक्यात घेते (1) "मानवाच्या अंतरीचा प्राण तू आहेस का ?" केन प्राणः प्रथमः प्रैति युक्तः - केनोपनिषत् (2) त्या प्रकाशी तारकांच्या ओतिसी तू तेज का ? तेजस्तेजस्विनामहम् - गीता 7'10 (3) जीवनी संजीवनी तू - लाय सजीवन लखन जियायै - हनुमान-चालिसा 
श्लोकाकडे परत यायचं तर श्लोकात आणखी एक महत्त्वाचा भाग आहे आत्मानं महान्तं विभुं मत्वा (= स्वतःला महान् विभूति समजून ?) हा स्वतःला तसं समजण्याचा, मानण्याचा विषय नसून तो तशा आध्यात्मिक प्रत्ययाचा, अनुभवाचा विषय आहे. अनुभवः म्हणजे भवम् अनु. भव झालं, किं त्या अनुषंगानं अनु-भव येतो. 
महान्तं विभुम् - आत्मतत्त्व विश्वव्यापी असल्यानं महान् आहेच. त्या आत्मतत्त्वाशी एकरूप झाल्यावर जो सोहंभाव, तो अनुभव सिद्ध होतो, ती परमहंसावस्था सिद्ध होते. अनवस्थेतून अवस्था सिद्ध होते. तें सगळं महानच असतं. 
तत्र को मोहः कः शोकः एकत्वमनुपश्यतः (ईशावास्य)
धीरः हा एक प्रचंड अर्थवाही शब्द आहे. धीर धरायचं जमलं पाहिजे. ती वृत्ति बनली पाहिजे. श्रीसाईंनी सबूरी सांगितली. धीरः झाल्याशिवाय, न शोचति हें शक्य नाही. 
धीरः ह्या शब्दाची व्युत्पत्ति [धियं राति रा-क, धियमीरयति ईर-अण् वा उप˚ स Tv.] अशी दिली आहे. आपट्यांच्या शब्दकोशात धीरः-शब्दाचे 13 अर्थ दिले आहेत. धीर हें विशेषण आहे. त्या विशेषणाला पात्र व्हायचं तर त्या सगळ्या अर्थच्छटा आपल्या वृत्तीत उतरल्या पाहिजेत. 
किती लिहावं ? इत्यलम् !  
नायमात्मा प्रवचनेन लभ्यो
   न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यः
   तस्यैष आत्मा विवृणुते तनुं स्वाम् ॥ २३॥
पदच्छेदैः - न अयम् आत्मा प्रवचनेन लभ्यः न मेधया न बहुना श्रुतेन यम् एव एषः वृणुते तेन लभ्यः तस्य एषः आत्मा विवृणुते तनुम् स्वाम्
अभ्यासः - पहिल्या दोन ओळींमधे "अयम् आत्मा प्रवचनेन न लभ्यः न मेधया (लभ्यः) न बहुना श्रुतेन (लभ्यः)" ह्याच्याचसारखे गीतेत दोन श्लोक आहेत.

  • न वेदयज्ञाध्ययनैर्न दानैर्- न च क्रियाभिस्तपोभिरुग्रैः एवंरूपः शक्यमहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर (11'48)
  • नाहं वेदैर्न तपसा न दानेन चेज्यया | शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा (11'53)
गीतेच्या श्लोकांतील नाहम् तोच इथला नायमात्मा
गीतेतील न द्रष्टुं शक्यः म्हणजे इथला न लभ्यः
गीतेतील वेदैः तपसा दानेन इज्यया म्हणजे येथील प्रवचनेन, मेधया, बहुना श्रुतेन.
अर्थात गीतेतील "वेदैः तपसा दानेन इज्यया" ह्यांची व्याप्ति इथल्या "प्रवचनेन, मेधया, बहुना श्रुतेन" ह्यापेक्षा जास्त आहे.
गीता उपनिषदांच्या नंतरची असल्याने, गीतेतील विचार अधिक प्रगत अधिक प्रगल्भ आहे, गीता ही उपनिषदांची सुधारित आवृत्ति आहे, हें लक्षात घेण्यात आपलाच फायदा आहे.
ह्या श्लोकावरील शाङ्करभाष्य असं आहे - यद्यपि दुर्विज्ञेयोऽयमात्मा तथाप्युपायेन सुविज्ञेय एवेत्याह -- नायमात्मा प्रवचनेन अनेकवेदस्वीकरणेन लभ्यः ज्ञेयः नापि मेधया ग्रन्थार्थधारणशक्त्या न बहुना श्रुतेन न बाहुश्रुत्येन केवलेन। केन तर्हि लभ्य इति? उच्यते -- यमेव स्वमात्मानम् एष साधको वृणुते प्रार्थयते? तेनैवात्मना वरित्रा स्वयमात्मा लभ्यः ज्ञायत इत्येतत्। निष्कामश्चात्मानमेव प्रार्थयते। आत्मनैवात्मा लभ्यत इत्यर्थः। कथं लभ्यत इति? उच्यते -- तस्यात्मकामस्य एष आत्मा विवृणुते प्रकाशयति पारमार्थिकीं स्वां तनुं स्वकीयं याथात्म्यमित्यर्थः।।>
शाङ्करभाष्यात जे शब्द bold केले आहेत, त्यांचा क्रम तसाच आहे, जसा संहितेत आहे. म्हणजे, शाङ्करभाष्यात अन्वय नसतो.
आपण अन्वय करावा म्हतल्यास. तो असा होईल.

  1. अयम् आत्मा प्रवचनेन लभ्यः, न मेधया (लभ्यः), न बहुना श्रुतेन (लभ्यः)
  2. एषः यम् एव वृणुते तेन लभ्यः
  3. एषः आत्मा तस्य तनुम् स्वाम् विवृणुते
अन्वय-वाक्य #1 सरळ आहे. आणि त्याचा अभ्यास वर मांडला देखील आहे.
दुसर्या वाक्यातील एषः हें सर्वनाम पहिल्यातील अयम्-शी समानधर्मी आहे. त्या अनुषंगानं एषः म्हणजे अयमात्मा असं म्हटलं, तर भगवत्पादांनी एषः म्हणजे एषः साधकः असं म्हटलं आहे, त्यापेक्षा हा अन्वयार्थ वेगळा होतो.
तसं तर तिसर्या वाक्यात पुन्हा एषः आत्मा आहेच.
मग दुसर्याच वाक्यातला एषः म्हणजे एषः साधकः असं कां म्हणायचं, हा प्रश्न आहे.
दुसर्या आणि तिसर्या वाक्याचा मिळून अर्थ असा पण होऊं शकतो.
  • एषः आत्मा म्हणजे आत्मतत्त्वाचा अमुक अंश
  • यमेव वृणुते म्हणजे यमेव देहं वृणुते
  • तेन लभ्यः म्हणजे आत्मतत्त्वाचा अमुक अंश ज्या देहाला वरेल, त्या देहाला आत्मतत्त्वाचा तो अंश मिळतो.
  • खरं पण तसंच असतं ना. कोणताही जीव "मला अमुक जीव म्हणून जन्मायचं आहे", तें ठरवत नाहीच. आत्मतत्त्वच ठरवतं, किं त्याच्या कोणत्या अंशानं कोणता देह धारण करायचा. 
  • तिसर्या वाक्याचा "एषः आत्मा तस्य तनुम् स्वाम् विवृणुते" ह्याचाही अर्थ तसाच !
ह्या शाङ्करभाष्यापेक्षा वेगळ्या अन्वयार्थाबद्दल जरूर अभिप्राय द्यावेत. 
**************************
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ॥ २४॥
पदच्छेदैः - न अविरतः दुश्चरितात् न अशान्तः न असमाहितः न अशान्तमानसः वा अपि प्रज्ञानेन एनम् आप्नुयात्
अभ्यासः - इथल्या एनम् हा सर्वनामिक शब्दासाठी आधीच्या श्लोकातील अयमात्मा-ची अनुवृत्ति घ्यायला हवी.
त्या अनुषंगानं एनम् आप्नुयात् म्हणजे एनम् आत्मानम् आप्नुयात्. इथे निर्देश "न प्नुयात्"-चा आहे. 
इथे क्रियापद जरी "आप्नुयात्" असले तरी, प्रश्न आत्मा प्राप्त करण्याचा नसून तो समजण्याचा, त्याचे ज्ञान होण्याचा म्हणजे आत्मज्ञान होण्याचा आहे.
कुणाकुणाला आत्मज्ञान होऊं शकत नाही, तें सांगतांना म्हटलंय, 
"दुश्चरितात् अविरतः" दुश्चरितापासून ज्याचा विराम होतच नाही, 
अशान्तः जो कधी शांत नसतोच,
असमाहितः (= न समाहितः) - इथे समाहित हें सम्+आ+धा) ह्या धातूचें क्त-कृदन्त, जो (नेहमी) असमाधानी असतो, ज्याचे कशानेही समाधान होतच नाही, असा.
अशान्तमानसः ज्याचे मानस अशांत असते, असा.
अशांना आत्मज्ञान होऊं शकत नाही, 
मग कुणाला होते, त्याचा खुलासा करण्याऐवजी तृतीया विभक्तीतला, कशाने आत्मज्ञान होते, त्यासाठी करणकारक तृतीयेचा शब्द आहे, प्रज्ञानेन. 
ह्या श्लोकावरील शाङ्करभाष्य असं आहे - किंचान्यत्। न दुश्चरितात् प्रतिषिद्धाच्छ्रुतिस्मृत्यविहितात्पापकर्मणः अविरतः अनुपरतः। नापि इन्द्रियलौल्यात् अशान्तः अनुपरतः। नापि असमाहितः अनेकाग्रमनाः विक्षिप्तचित्तः। समाहितचित्तोऽपि सन्समाधानफलार्थित्वात् नापि अशान्तमानसः व्यापृतचित्तो वाप्रज्ञानेन ब्रह्मविज्ञानेन एनं प्रकृतमात्मानम् आप्नुयात्? यस्तु दुश्चरिताद्विरत इन्द्रियलौल्याच्च? समाहितचित्तः समाधानफलादप्युपशान्तमानसश्चाचार्यवान् प्रज्ञानेन एनं यथोक्तमात्मानं प्राप्नोतीत्यर्थः।
मूळ श्लोकात आत्मज्ञान कुणाकुणाला प्राप्त होऊं शकत नाही, अशी जी न-कारात्मक विधाने आहेत, त्यांचंच शांकरभाष्याच्या शेवटी सकारात्मक विधान केलं आहे. त्यावरून आत्मज्ञान प्राप्त व्हायला लायक होण्यासाठी कसं असलं पाहिजे, कसं झालं पाहिजे, तें समजतं. 
इथे अशांतः, असमाहितः आणि अशांतमानसः असे बव्हंशी समानार्थी वाटणारे तीन शब्द आहेत.  त्यांच्यातील अर्थभेद भगवत्पादांनी मांडला आहे. तो समजून घ्यायला हवा. 

  • माणूस अशांत कां राहतो, त्याचं कारण, भगवत्पाद इंद्रियलौल्यात् ह्या शब्दानं मांडतात. इंद्रियलौल्यात् म्हणजे इंद्रियांचे लाड पुरवण्याने, असं म्हणूं.  
  • असमाहितः-साठी अनेकाग्रमनाः विक्षिप्तचित्तः, ज्याच्या मनाला एकाग्रपणा नाही, ज्याचें चित्त विक्षिप्त वागतें, तो. ह्याचं अधिक विवरण देऊन म्हटलंय "समाहितचित्तोऽपि सन् समाधानफलार्थित्वात्" चित्तात समाधान असलं, तरी समाधानाच्या फळाची अपेक्षा असेल, त्या अवस्थेला देखील असमाहित म्हणावं, असं म्हटल्यासारखं दिसतंय. म्हणजे भगवत्पादांना नक्की काय म्हणायचंय ? समाधान म्हणजे समाधान ! त्याचं आणखी काय फळ असायचं ? सुभाषितकार म्हणतात, "संतोष एव पुरुषस्य परं निधानम्" भाष्य समजण्यांत माझीच गडबड होत असेल. कृपया अभिप्राय द्यावेत. 
  • अशांतमानसः-चं विवेचन व्यापृतचित्तः असं दिलं आहे. आपटयांच्या शब्दकोशात <व्यापृत p. p. 1 Engaged in, occupied or busy with, employed in (with loc.); अन्यस्मिन् कर्मणि व्यापृतं धनुः Ś. 6.31.> चित्त आधीच कशांत कुठें गुंतलेलं असेल, तें गुंतलेपण म्हणजे अशांतमानस स्थिती, असं ?!
बारकाईनं पाहिल्यास तीन्ही शब्दांच्या अर्थात फरक दिसतो. असो. 
श्लोकाचा शेवटचा भाग आहे 
प्रज्ञानेनैनमाप्नुयात् प्रज्ञानेन एनम् (आत्मानम्) आप्नुयात् 
= प्रज्ञानाने ह्याला, ह्या आत्म्याला मिळवावे 
= प्रज्ञानाने आत्मज्ञान मिळवावें
असं म्हणतांना प्रश्न येतो, 
आत्मज्ञान मिळवण्याच्या कामीं येणारं हें प्रज्ञान हें आणखी कुठलं वेगळं ज्ञान आहे कां ? 
प्रज्ञान म्हटलं कि "प्रज्ञानं ब्रह्म" हें ऐतरेय, ३'१ मधील महावाक्य मनास येतं.
गीतेत प्रज्ञान ह्या शब्दाऐवजी "प्रतिष्ठिता प्रज्ञा" ह्याचं विस्तृत विवेचन दुसऱ्या अध्यायात (२'५५ ते २'७२) इथे आहे. 
ह्या श्लोकाच्या संदर्भात, खरं तर, त्या सगळ्या श्लोकांचा अभ्यास करायला, मांडायला हवा. 
आधी म्हटल्याप्रमाणें गीता म्हणजे उपनिषदांची सुधारित आवृत्तिच आहे. 
ज्या ज्या वेळी गीतेतले समर्पक संदर्भ मिळतील, तेव्हां तेव्हां गीतेतील त्या श्लोकांचाच अभ्यास युक्त दिसतो.
********************
यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ २५॥
पदच्छेदैः - यस्य ब्रह्म च क्षत्रम् च उभे भवतः ओदनः मृत्युः यस्य उपसेचनम् कः इत्था वेद यत्र सः
 ॥इति काठकोपनिषदि प्रथमाध्याये द्वितीया वल्ली ॥
-----------------------------
॥अथ काठकोपनिषदि प्रथमाध्याये तृतीया वल्ली ॥

ऋतं पिबन्तौ सुकृतस्य लोके
   गुहां प्रविष्टौ परमे परार्धे ।
छायातपौ ब्रह्मविदो वदन्ति
   पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ १॥
पदच्छेदैः - ऋतम् पिबन्तौ सुकृतस्य लोके गुहाम् प्रविष्टौ परमे परार्धे छायातपौ ब्रह्मविदः वदन्ति पञ्च अग्नयः ये च त्रिणाचिकेताः
यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् ।
अभयं तितीर्षतां पारं नाचिकेतँ शकेमहि ॥ २॥
पदच्छेदैः - यः सेतुः ईजानानाम् अक्षरम् ब्रह्म यत् परम् अभयम् तितीर्षताम् पारम् नाचिकेतम् शकेमहि
आत्मानँ रथितं विद्धि शरीरँ रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३॥
पदच्छेदैः - आत्मानम् रथितम् विद्धि शरीरम् रथम् एव तु बुद्धिम् तु सारथिम् विद्धि मनः प्रग्रहम् एव च
इन्द्रियाणि हयानाहुर्विषयाँ स्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४॥
पदच्छेदैः - इन्द्रियाणि हयान् आहुः विषयान् तेषु गोचरान् आत्मेन्द्रियमनोयुक्तम् भोक्ता इति आहुः मनीषिणः
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा ।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५॥
पदच्छेदैः - यः तु अविज्ञानवान् भवति अयुक्तेन मनसा सदा तस्य इन्द्रियाणि अवश्यानि दुष्टाश्वाः इव सारथेः
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा ।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६॥
पदच्छेदैः - यः तु विज्ञानवान् भवति युक्तेन मनसा सदा तस्य इन्द्रियाणि वश्यानि सदश्वाः इव सारथेः
यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः ।
न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ७॥
पदच्छेदैः - यः तु अविज्ञानवान् भवति अमनस्कः सदा अशुचिः न सः तत् पदम् आप्नोति संसारम् च अधिगच्छति
यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः ।
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ८॥
पदच्छेदैः - यः तु विज्ञानवान् भवति समनस्कः सदा शुचिः सः तत् पदम् आप्नोति यस्मात् भूयः न जायते
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ९॥
पदच्छेदैः - विज्ञानसारथिः यः तु मनः प्रग्रहवान् नरः सः अध्वनः पारम् आप्नोति तत् विष्णोः परमम् पदम्
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १०॥
पदच्छेदैः - इन्द्रियेभ्यः पराः हि अर्थाः अर्थेभ्यः च परं मनः मनसः तु परा बुद्धिः बुद्धेः आत्मा महान् परः
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥ ११॥
पदच्छेदैः - महतः परम् अव्यक्तम् अव्यक्तात् पुरुषः परः पुरुषात् न परम् किञ्चित् सा काष्ठा सा परा गतिः
एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२॥
पदच्छेदैः - एषः सर्वेषु भूतेषु गूढः आत्मा न प्रकाशते दृश्यते तु अग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः
यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ।
ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥ १३॥
पदच्छेदैः - यच्छेत् वाङ्मनसी प्राज्ञः तत् यच्छेत् ज्ञाने आत्मनि ज्ञानम् आत्मनि महति नियच्छेत् तत् यच्छेत् शान्ते आत्मनि
उत्तिष्ठत जाग्रत
   प्राप्य वरान्निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया
   दुर्गं पथस्तत्कवयो वदन्ति ॥ १४॥
पदच्छेदैः - उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत क्षुरस्य धारा निशिता दुरत्यया दुर्गम् पथः तत् कवयः वदन्ति
दुरत्यया-चे व्याकरण => दुः+अति+अया => (1) दुः = दुष्टम्, दुष्करम् वा (2) अति = अतिशयेन (3) अतिशयेन दुष्टम् / दुष्करम् अयनम् यस्याः सा दुरत्यया (बहुव्रीहिः) दुरत्यया धारा |
क्षुरः <[क्षुर्-क] 1 A razor; क्षुराग्रैः चक्रैः (हृतानि) R.7.46. प्रवर्तमानमन्याये छेदयेल्लवशः क्षुरैः Ms.9.292. -2 A razor-like barb attached to an arrow. -3 The hoof of a cow or horse. -4 An arrow; क्षुरैश्चिच्छेद लघ्वस्त्रम् Mb.3.287.17. -5 The foot of a bed-stead. 
मराठीत गाई, घोड्यांचे खुर 
  • क्षुर् 6 P. (क्षुरति, क्षुरित) 1 To cut, scratch. -2 To make lines or furrows.
  • ह्यावरून क्षुरिका क्षुरी 1 A knife, dagger; पार्थस्य निहतस्याङ्गे सोक्षिपत्क्षुरिकां ततः Rāj. T.5.438. -2 A small razor. मराठीत सुरी 
  • क्षौरकर्म => क्षौरम् Shaving. -री A razor. -a. 1 Performed with a razor. -2 Very sharp.
    • To make lines or furrows. ह्या अर्थाने पाहिल्यास क्षौरकर्म म्हणजे नांगरट 

अतिदुष्कर ह्या शब्दात अति आणि दुः ह्या उपसर्गांची अदलाबदल आहे.


निशिता - (नि+शि) ह्याचे क्त-कृदन्त निशित 
  • निशित a. 1 Sharpened, whetted, sharp; धनुर्गृहीत्वौप निषदं महास्त्रं शरं ह्युपासा निशितं संधयीत Muṇd.2.2.3; निशित- निपाताः शराः Ś.1.1; नागेन्द्रो निशिताङ्कुशेन Bh. -2 Stimula- ted. -तम् Iron. -ता Night.
  • निशितिः f. Excitement, agitation (Ved.).
  • शि 5 U. (शिनोति, शिनुते) 1 To whet, sharpen. -2 To attenuate, make thin. -3 To excite. -4 To be attentive. -5 To be sharp. 
    • ashtadhyayi-dot-com येथील धातुपाठात शिञ् निशाने असा अर्थ दिला आहे. निशाने-चा अर्थ "खूण करणे" असाही घेतां येईल. बरेच गाई पाळणारे गाईंच्या पाठीवर खुणा करतात !
सङ्गतिः <https://sa.wikibooks.org/wiki/कठ_उपनिषत्> अत्रतः => 
एवं पुरुषे आत्मनि सर्वं प्रविलाप्य यत् मिथ्याज्ञानविजृम्भितं क्रियाकारकफललक्षणं नामरूपकर्मत्रयं स्वात्मयाथात्म्यज्ञानेन एव मरीच्युदकरज्जुसर्पगगनमलानि मरीचिरज्जुगगनस्वरूपदर्शनेन इव प्रशान्तात्मा स्वस्थः कृतकृत्यः भवति यतः अतः तद्दर्शनार्थम् एवं मरीचिरज्जुगगनस्वरूपदर्शनेन एव मरीच्युदकरज्जुसर्पगगनमलानि इव मिथ्याज्ञानविजृम्भितं यत् क्रियाकारकफललक्षणं नामरूपकर्मत्रयं स्वात्मयाथात्म्यज्ञानेन पुरुषे आत्मनि सर्वं प्रविलाप्य प्रशान्तात्मा स्वस्थः कृतकृत्यः भवति यतः अतः तद्दर्शनार्थम्-

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया,

दुर्गं पथस्तत्कवयो वदन्ति ॥१४॥
सान्वयं भाष्यम्
अनाद्यविद्याप्रसुप्ताः हे जन्तवः! उत्तिष्ठत ! आत्मज्ञानाभिमुखाः भवत ! जाग्रत ! घोररूपायाः सर्वानर्थबीजभूतायाः अज्ञाननिद्रायाः क्षयं कुरुत । कथम् ? वरान् प्रकृष्टान् तद्विदः आचार्यान् प्राप्य उपगम्य तदुपदिष्टं सर्वान्तरम् आत्मानम् अहम् अस्मीति निबोधत अवगच्छत । ज्ञेयस्य अतिसूक्ष्मबुद्धिविषयत्वात् नहि उपेक्षितव्यम् इति श्रुतिः मातृवत् अनुकम्पया आह । किम् इति सूक्ष्मबुद्धिः इति उच्यते, क्षुरस्य निशिता तीक्ष्णीकृता धाराअग्रं दुरत्यया दुःखेन अत्ययः यस्याः सा दुरत्यया । यथा सा पद्भ्यां दुर्गमनीया तथा दुर्गं दुःसंपाद्यम् इत्येतत् पथः पन्थानं तत्वज्ञानलक्षणं मार्गं कवयः मेधाविनः वदन्ति, ज्ञेयस्य अतिसूक्ष्मत्वात् तद्विषयस्य ज्ञानमार्गस्य दुःसंपाद्यत्वं वदन्ति इति अभिप्रायः। 

तसं तर "उत्तिष्ठत जाग्रत" हा स्वामी विवेकानन्दानी तरुण पिढीला दिलेला संदेश, असं म्हणतात. 
इथे <वरान् प्राप्य निबोधत> ह्याचा अर्थ वरान् प्रकृष्टान् तद्विदः आचार्यान् प्राप्य उपगम्य तदुपदिष्टं सर्वान्तरम् आत्मानम् अहम् अस्मीति निबोधत अवगच्छत । 

अशब्दमस्पर्शमरूपमव्ययं
   तथाऽरसं नित्यमगन्धवच्च यत् ।
अनाद्यनन्तं महतः परं ध्रुवं
   निचाय्य तन्मृत्युमुखात् प्रमुच्यते ॥ १५॥
पदच्छेदैः - अशब्दम् अस्पर्शम् अरूपम् अव्ययम् तथा अरसम् नित्यम् अगन्धवत् च यत् अनाद्यन्तम् महतः परम् ध्रुवम् निचाय्य तत् मृत्युमुखात् प्रमुच्यते
नाचिकेतमुपाख्यानं मृत्युप्रोक्तँ सनातनम् ।
उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ १६॥
पदच्छेदैः - नाचिकेतम् उपाख्यानम् मृत्युप्रोक्तम् सनातनम् उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते
य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि ।
प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते ।
तदानन्त्याय कल्पत इति ॥ १७॥
पदच्छेदैः - यः इमम् परमम् गुह्यम् श्रावयेत् ब्रह्मसंसदि प्रयतः श्राद्धकाले वा तत् आनन्त्याय कल्पते तत् आनन्त्याय कल्पते इति
 ॥इति काठकोपनिषदि प्रथमाध्याये तृतीया वल्ली ॥
==================
॥अथ काठकोपनिषदि द्वितीयाध्याये प्रथमा वल्ली ॥
पराञ्चि खानि व्यतृणत् स्वयम्भू-
   स्तस्मात्पराङ्पश्यति नान्तरात्मन् ।
कश्चिद्धीरः प्रत्यगात्मानमैक्ष-
   दावृत्तचक्षुरमृतत्वमिच्छन् ॥ १॥
पदच्छेदैः - पराञ्चि खानि व्यतृणत् स्वयम्भूः तस्मात् परान् पश्यति न अन्तरात्मन् कश्चित् धीरः प्रत्यगात्मानम् ऐक्षत् आवृतचक्षुः अमृतत्वम् इच्छन्
पराचः कामाननुयन्ति बाला-
   स्ते मृत्योर्यन्ति विततस्य पाशम् ।
अथ धीरा अमृतत्वं विदित्वा
   ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ २॥
पदच्छेदैः - पराचः कामान् अनुयन्ति बालाः ते मृत्योः यन्ति विततस्य पाशम् अथ धीराः अमृतत्वम् विदित्वा ध्रुवम् अध्रुवेषु इह न प्रार्थयन्ते
येन रूपं रसं गन्धं शब्दान् स्पर्शांश्च मैथुनान् ।
एतेनैव विजानाति किमत्र परिशिष्यते । एतद्वै तत् ॥ ३॥
पदच्छेदैः - येन रूपम् रसम् गन्धम् शब्दान् स्पर्शान् च मैथुनान् एतेन एव विजानाति किम् अत्र परिशिष्यते एतत् वै तत्
स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ४॥
पदच्छेदैः - स्वप्नान्तम् जागरितान्तम् च उभौ येन अनुपश्यति महान्तम् विभुम् आत्मानम् मत्वा धीरः न शोचति
य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ ५॥
पदच्छेदैः - यः इमम् मध्वदम् वेद आत्मानम् जीवम् अन्तिकात् ईशानम् भूतभव्यस्य न ततः विजुगुप्सते एतत् वै तत्
यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत ।
गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । एतद्वै तत् ॥ ६॥
पदच्छेदैः - यः पूर्वम् तपसः जातम् अद्भ्यः पूर्वम् अजायत गुहाम् प्रविश्य तिष्ठन्तम् यः भूतेभिः व्यपश्यत एतत् वै तत्
या प्राणेन संभवत्यदितिर्देवतामयी ।
गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत । एतद्वै तत् ॥ ७॥
पदच्छेदैः - या प्राणेन संभवति अदितिः देवतामयी गुहाम् प्रविश्य तिष्ठन्तीम् या भूतेभिः व्यजायत एतत् वै तत्
अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः ।
दिवे दिवे ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः । एतद्वै तत् ॥ ८॥
पदच्छेदैः - अरण्योः निहितः जातवेदाः गर्भः इव सुभृतः गर्भिणीभिः दिवे दिवे ईड्यः जागृवद्भिः हविष्मद्भिः मनुष्येभिः अग्निः एतत् वै तत्
यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति ।
तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन । एतद्वै तत् ॥ ९॥
पदच्छेदैः - यतः च उदेति सूर्यः अस्तम् यत्र च गच्छति तम् देवाः सर्वे अर्पिताः तत् उ न अत्येति कश्चन एतत् वै तत्
यदेवेह तदमुत्र यदमुत्र तदन्विह ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १०॥
पदच्छेदैः - यत् एव इह तत् अमुत्र यत् अमुत्र तत् अनु इह मृत्योः सः मृत्युम् आप्नोति यः इह नाना इव पश्यति
मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन ।
मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ११॥
पदच्छेदैः - मनसा एव इदम् आप्तव्यम् न इह नाना अस्ति किञ्चन मृत्योः सः मृत्युम् गच्छति यः इह नाना इव पश्यति
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ १२॥
पदच्छेदैः - अङ्गुष्ठमात्रः पुरुषः मध्ये आत्मनि तिष्ठति ईशानम् भूतभव्यस्य न ततः विजुगुप्सते एतत् वै तत्
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ।
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत् ॥ १३॥
पदच्छेदैः - अङ्गुष्ठमात्रः पुरुषः ज्योतिः इव अधूमकः ईशानः भूतभव्यस्य सः एव अद्य सः उ श्वः एतत् वै तत्
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ॥ १४॥
पदच्छेदैः - यथा उदकम् दुर्गे वृष्टम् पर्वतेषु विधावति एवम् धर्मान् पृथक् पश्यन् तान् एव अनुविधावति
यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।
एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५॥
पदच्छेदैः - यथा उदकम् शुद्धे शुद्धम् आसिक्तम् तादृक् एव भवति एवम् मुनेः विजानत आत्मा भवति गौतम
 ॥इति काठकोपनिषदि द्वितीयाध्याये प्रथमा वल्ली ॥
-------------------------------
॥अथ काठकोपनिषदि द्वितीयाध्याये द्वितीया वल्ली ॥
पुरमेकादशद्वारमजस्यावक्रचेतसः ।
अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद्वै तत् ॥ १॥
पदच्छेदैः - पुरम् एकादशद्वारम् अजस्य अवक्रचेतसः अनुष्ठाय न शोचति विमुक्तः च विमुच्यते एतत् वै तत्
हँसः शुचिषद्वसुरान्तरिक्षसद्-
   होता वेदिषदतिथिर्दुरोणसत् ।
नृषद्वरसदृतसद्व्योमसद्
   अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ २॥
पदच्छेदैः - हंसः शुचिषद् वसुः आन्तरिक्षसद् होता वेदिषद् अतिथिः दुरोणसत् नृषद् वरसत् ऋतसत् व्योमसत् अब्जाः गोजाः ऋतजाः अद्रिजाः ऋतम् बृहत्
ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ।
मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३॥
पदच्छेदैः - ऊर्ध्वम् प्राणम् उन्नयति अपानम् प्रत्यक् अस्यति मध्ये वामनम् आसीनम् विश्वे देवाः उपासते
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।
देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ ४॥
पदच्छेदैः - अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः देहात् विमुच्यमानस्य किम् अत्र परिशिष्यते एतत् वै तत्
न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ५॥
पदच्छेदैः - न प्राणेन न अपानेन मर्त्यः जीवति कश्चन इतरेण तु जीवन्ति यस्मिन् एतौ उपाश्रितौ
हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।
यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६॥
पदच्छेदैः - हन्त ते इदम् प्रवक्ष्यामि गुह्यम् ब्रह्म सनातनम् यथा च मरणम् प्राप्य आत्मा भवति गौतम
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ७॥
पदच्छेदैः - योनिम् अन्ये प्रपद्यन्ते शरीरत्वाय देहिनः स्थाणुम् अन्ये अनुसंयन्ति यथाकर्म यथाश्रुतम्
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ।
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ ८॥
पदच्छेदैः - यः एषः सुप्तेषु जागर्ति कामम् कामम् पुरुषः निर्मिमाणः तत् एव शुक्रम् तत् ब्रह्म तत् एव अमृतम् उच्यते तस्मिन् लोकाः श्रिताः सर्वे तत् उ न अत्येति कश्चन एतत् वै तत्
अग्निर्यथैको भुवनं प्रविष्टो
   रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा
   रूपं रूपं प्रतिरूपो बहिश्च ॥ ९॥
पदच्छेदैः - अग्निः यथा एकः भुवनम् प्रविष्टः रूपं रूपं प्रतिरूपः बभूव एकः तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपः बहिः च
वायुर्यथैको भुवनं प्रविष्टो
   रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा
   रूपं रूपं प्रतिरूपो बहिश्च ॥ १०॥
पदच्छेदैः - वायुः यथा एकः भुवनम् प्रविष्टः रूपं रूपं प्रतिरूपः बभूव एकः तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपः बहिः च
सूर्यो यथा सर्वलोकस्य चक्षुः
   न लिप्यते चाक्षुषैर्बाह्यदोषैः ।
एकस्तथा सर्वभूतान्तरात्मा
   न लिप्यते लोकदुःखेन बाह्यः ॥ ११॥
पदच्छेदैः - सूर्यः यथा सर्वलोकस्य चक्षुः न लिप्यते चाक्षुषैः बाह्यदोषैः एकः तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः
एको वशी सर्वभूतान्तरात्मा
   एकं रूपं बहुधा यः करोति ।
तमात्मस्थं येऽनुपश्यन्ति धीराः
   तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२॥
पदच्छेदैः - एकः वशी सर्वभूतान्तरात्मा एकम् रूपम् बहुधा यः करोति तम् आत्मस्थम् ये अनुपश्यन्ति धीराः तेषाम् सुखम् शाश्वतम् न इतरेषाम्
नित्योऽनित्यानां चेतनश्चेतनानाम्
   एको बहूनां यो विदधाति कामान् ।
तमात्मस्थं येऽनुपश्यन्ति धीराः
   तेषां शान्तिः  शाश्वती नेतरेषाम् ॥ १३॥
पदच्छेदैः - नित्यः अनित्यानाम् चेतनः चेतनानाम् एकः बहूनाम् यः विदधाति कामान् तम् आत्मस्थम् ये अनुपश्यन्ति धीराः तेषाम् शान्तिः शाश्वती न इतरेषाम्
तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ।
कथं नु तद्विजानीयां किमु भाति विभाति वा ॥ १४॥
पदच्छेदैः - तत् एतत् इति मन्यन्ते अनिर्देश्य परमम् सुखम् कथम् नु तत् विजानीयाम् किम् उ विभाति वा
न तत्र सूर्यो भाति न चन्द्रतारकं
   नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं
   तस्य भासा सर्वमिदं विभाति ॥ १५॥
पदच्छेदैः - न तत्र सूर्यः भाति न चन्द्रतारकम् न इमाः विद्युतः भान्ति कुतः अयम् अग्निः तम् एव भान्तम् अनुभाति सर्वम् तस्य भासाः सर्वम् इदम् विभाति
॥इति काठकोपनिषदि द्वितीयाध्याये द्वितीया वल्ली ॥
------------------------
॥अथ काठकोपनिषदि द्वितीयाध्याये तृतीया वल्ली ॥
ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः ।
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ १॥
पदच्छेदैः - ऊर्ध्वमूलः अवाक्शाखः एषः अश्वत्थः सनातनः तत् एव शुक्रम् तत् ब्रह्म तत् एव अमृतम् उच्यते एतत् वै तत्
यदिदं किं च जगत् सर्वं प्राण एजति निःसृतम् ।
महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २॥
पदच्छेदैः - यत् इदम् किम् च जगत् सर्वम् प्राणे एजति निःसृतम् महत् भयम् वज्रम् उद्यतम् यः एतत् विदुः अमृताः ते भवन्ति
भयादस्याग्निस्तपति भयात्तपति सूर्यः ।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ३॥
पदच्छेदैः - भयात् अस्य अग्निः तपति भयात् तपति सूर्यः भयात् इन्द्रः च वायुः च मृत्युः धावति पञ्चमः
इह चेदशकद्बोद्धुं प्राक्षरीरस्य विस्रसः ।
ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ४॥
पदच्छेदैः - इह चेत् अशकत् बोद्धुम् प्राक् शरीरस्य विस्रसः ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते
यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके ।
यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके
 छायातपयोरिव ब्रह्मलोके ॥ ५॥
पदच्छेदैः - यथा आदर्शे तथा आत्मनि यथा स्वप्ने तथा पितृलोके यथा अप्सु परि इव ददृशे तथा गन्धर्वलोके छायातपयोः इव ब्रह्मलोके  
इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।
पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ ६॥
पदच्छेदैः - इन्द्रियाणाम् पृथक् भावम् उदय-अस्तमयौ च यत् पृथक् उत्पद्यमानानाम् मत्वा धीरः न शोचति
इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् ।
सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ७॥
पदच्छेदैः - इन्द्रियेभ्यः परम् मनः मनसः सत्त्वम् उत्तमम् सत्त्वात् अधि महान् आत्मा महतः अव्यक्तम् उत्तमम्
अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च ।
यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८॥
पदच्छेदैः - अव्यक्तात् तु परः पुरुषः व्यापकः अलिङ्गः एव च यम् ज्ञात्वा मुच्यते जन्तुः अमृतत्वम् च गच्छति
न संदृशे तिष्ठति रूपमस्य
   न चक्षुषा पश्यति कश्चनैनम् ।
हृदा मनीषा मनसाऽभिक्लृप्तो
   य एतद्विदुरमृतास्ते भवन्ति ॥ ९॥
पदच्छेदैः - न संदृशे तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चन एनम् हृदा मनीषाः मनसा अभिक्लृप्तः यः एतत् विदुः अमृताः ते भवन्ति
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश्च न विचेष्टते तामाहुः परमां गतिम् ॥ १०॥
पदच्छेदैः - यदा पञ्च अवतिष्ठन्ते ज्ञानानि मनसा सह बुद्धिः च न विचेष्टते ताम् आहुः परमाम् गतिम्
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ११॥
पदच्छेदैः - ताम् योगम् इति मन्यन्ते स्थिराम् इन्द्रियधारणाम् अप्रमत्तः तदा भवति योगः हि प्रभवाप्ययौ
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।
अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ १२॥
पदच्छेदैः - न एव वाचा न मनसा प्राप्तुम् शक्यः न चक्षुषा अस्ति इति ब्रुवतः अन्यत्र कथम् तत् उपलभ्यते
अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः ।
अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ १३॥
पदच्छेदैः - अस्ति इति एव उपलब्धव्यः तत्त्वभावेन च उभयोः अस्ति इति एव उपलब्धस्य तत्त्वभावः प्रसीदति
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ १४॥
पदच्छेदैः - यदा सर्वे प्रमुच्यन्ते कामाः ये अस्य हृदि श्रिताः अथ मर्त्यः अमृतः भवति अत्र ब्रह्म समश्नुते
यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः ।
अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम् ॥ १५॥
पदच्छेदैः - यदा सर्वे प्रभिद्यन्ते हृदयस्य इह ग्रन्थयः अथ मर्त्यः अमृतः भवति एतावत् हि अनुशासनम्
शतं चैका च हृदयस्य नाड्य-
   स्तासां मूर्धानमभिनिःसृतैका ।
तयोर्ध्वमायन्नमृतत्वमेति
   विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥ १६॥
पदच्छेदैः - शतम् च एका च हृदयस्य नाड्यः तासाम् मूर्धानम् अभिनिःसृता एका तया ऊर्ध्वम् आयन् अमृतत्त्वम् एति विश्वङ् अन्याः उत्क्रमणे भवन्ति
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा
   सदा जनानां हृदये संनिविष्टः ।
तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण ।
तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥ १७॥
पदच्छेदैः - अङ्गुष्ठमात्रः पुरुषः अन्तरात्मा सदा जनानाम् हृदये सन्निविष्टः तम् स्वात् शरीरात् प्रवृहेत् मुञ्जादिवेषीकाम् धैर्येण तम् विद्यात् शुक्रम् अमृतम् तम् विद्यात् शुक्रम् अमृतम् इति
मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा
   विद्यामेतां योगविधिं च कृत्स्नम् ।
ब्रह्मप्राप्तो विरजोऽभूद्विमृत्यु-
   रन्योऽप्येवं यो विदध्यात्ममेव ॥ १८॥
पदच्छेदैः - मृत्युप्रोक्ताम् नचिकेतः अथ लब्ध्वा विद्याम् एताम् योगविधिम् च कृत्स्नम् ब्रह्मप्राप्तः विरजः अभूत् विमृत्युः अन्यः अपि एवम् यः विद् अध्यात्मम् एव
सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ १९॥
पदच्छेदैः - सह नौ अवतु सह नौ भुनक्तु सह वीर्यम् करवावहै तेजस्वि नौ अधीतम् अस्तु मा विद्विषावहै
 ॐ शान्तिः शान्तिः शान्तिः ॥
---------------------
 इति काठकोपनिषदि द्वितीयाध्याये तृतीया वल्ली ॥
====================
ॐ तत् सत् ॥