Saturday, May 2, 2020

गीताभ्यासे २-२० न जायते म्रियते

न जायते म्रियते वा कदाचिन्-
नायं भूत्वा भविता वा न भूयः  
अजो नित्यः शाश्वतोऽयं पुराणो  
न हन्यते हन्यमाने शरीरे ॥२-१९॥
पदच्छेदाः - न जायते म्रियते वा कदाचित् न अयम् भूत्वा भविता वा न भूयः अजः नित्यः शाश्वतः अयम् पुराणः न हन्यते हन्यमाने शरीरे

अनुक्र.
अव्ययानि
अन्ये सुबन्ताः
कर्तृपदीयाः
कर्मपदीयाः
क्रियापदीयाः
प्रयोगः
प्रकारः
१-अ
कदाचित्
 
अयम् 
 
न जायते
कर्तरि 
प्रधानम्
१-आ
वा
  
(न) म्रियते 
कर्तरि 
प्रधानम्
२-अ
न 
 
अयम् 
 
भूत्वा 
कर्तरि 
गौणम्
२-आ
वा न भूयः 
 
अयम्
 
भविता
कर्तरि 
प्रधानम्
 
हन्यमाने शरीरे
अयम् अजः नित्यः शाश्वतः पुराणः 
 
न हन्यते 
कर्मणि 
प्रधानम्
 
सुबन्तः
प्रातिपदिकम्
जातिः
अर्थः 
लिङ्गम्
विभक्तिः
वचनम्
अयम्
इदम् 
सर्व.
This
पुँ.
प्रथमा 
एक.
अजः
न जायते इति (नञ्-तत्पु.) 
वि.
Not born
पुं.
प्रथमा
एक.
नित्यः
नित्य
वि.
eternal
पुं.
प्रथमा
एक.
शाश्वतः
शाश्वत
वि.
permanent
पुं.
प्रथमा
एक.
पुराणः
पुराण 
वि.
ancient
पुं.
प्रथमा
एक.
हन्यमाने
हन्यमान (हन्-कर्मणि-शानच् 
वि.
destructible
नपुं.
सप्तमी
एक.
शरीरे
शरीर
नाम
body
नपुँ.
सप्तमी 
एक.
भूयः
भूयस्
अव्ययम्
again
   
 
कृत्तिङन्तः
धातुः
गणपदौ
प्रयोगः
अर्थः
लकारः
पुरुषः
वचनम्
जायते
जन्
४ आ
कर्तरि + कर्मणि
To be born
लट्
प्र
एक
म्रियते 
मृ
६ आ.
कर्तरि
To die
लट्
प्र
एक
भूत्वा
भू
१  प
कर्तरि
To be
क्त्वान्तम्
भविता
कर्तरि 
लुट्
प्र
एक
हन्यते 
हन्
 
कर्मणि
kill
लट्
प्र
एक
 
अनुक्र
अन्वयांशः
Translation
अयम् न जायते म्रियते वा कदाचित् 
He is not born or does not die ever
अयम् भूत्वा भूयः न भविता 
Not that he, on once occurring, will occur again
अयम् अजः नित्यः शाश्वतः पुराणः हन्यमाने शरीरे न हन्यते
He is unborn, eternal, permanent, ancient and is not killed even if bodies, in which he resides, can be killed
छन्दोविश्लेषणम् metrical analysis एकादशाक्षराणि प्रत्येकस्मिन् पादे 
न जायते म्रियते वा कदाचिन्  
(१ २-१)-(२ १-१)-(२ २ १)-२-२ मात्राः 
ज, भ, त, ग, ग गणाः 
नायं भूत्वा भविता वा न भूयः  
(२-२ २)-(२ १-१)-(२ २ १) २-२ मात्राः 
म, भ, त, ग, ग गणाः
अजो नित्यः शाश्वतोऽयं पुराणो 
(१-२ २)-(२ २-१)-(२ २ १)-२-२ मात्राः 
य, त, त, ग, ग गणाः
न हन्यते हन्यमाने शरीरे ॥
(१ २-१)-(२ २-१)-(२-२ १)-२-२ मात्राः
ज, त, त, ग, ग गणाः
पादे पादे गणभिन्नत्वमतः उपजाति वृत्तमिदम् 
स्वाध्यायाः Notes of self-study 
(१) As in २-१९ here also mention is of अयम् पुँ. ब्रह्मन् or पुरुषः 
(२)  The word भविता is interesting. Rather the sentence न अयम् भूत्वा भविता वा न भूयः is interesting. For one thing, it is sort of प्रासः onomatopoeia with rhythmic repetition of भ. 
(३) In वाक्यपदीयाभ्यासः clause-wise study, I have taken भविता to be the क्रियापदीयम् as भू-लुट्, प्र.पु. एक. Note लुट् is a type of future tense. But भविता is also पुँ. प्रथमा एक. of भवितृ (भू-तृच्) By that भविता means ‘one, who is’. So meanings of भविता can include both present tense and future tense. 
(४) Meanings of both नित्य and शाश्वत as ‘eternal’, ‘permanent’ sound synonymous. But नित्य is used to explain that activities कर्माणि are of two types नित्यकर्म such as I sleep 6 hours every day, नैमित्तिककर्म caused by a specific situation, such as ‘I have to attend friend’s wedding today’ Note, ‘eternal, permanent’ as meaning of नित्य does not mean that I am asleep all the time’. Meaning of शाश्वत as ‘eternal, permanent’ has the sense such as a mark done by a permanent marker, by an indelible ink. Note, there is hardly any superfluous word in गीता. It is for us to fine-tune the meaning of every word.
(५) The phrase न हन्यते हन्यमाने शरीरे is more or less repetition of नायं हन्ति न हन्यते in २-१९. But the phrase हन्यमाने शरीरे here makes it more clear that ब्रह्मन् or पुरुषः does not get killed, even if the body suffers killing.  Rather, this thought that ब्रह्मन् or पुरुषः is अविनाशि, अव्ययम्, नित्यः, शाश्वतः, अजः, पुराणः, न हन्यते is continuing all across २-१७, २-१८, २-१९, २-२० and will continue further on also. That is why I had thought of taking up श्लोकाः २-१९ to २-२२ together. Anyway, we shall next proceed to २-२१ and to २-२२ one by one.
I would urge upon readers to please send comments directly to me to sanskrit2601@gmail.com  

शुभमस्तु ।