Wednesday, June 16, 2021

An Overview of वेदान्तदर्शनम्

वेदान्तदर्शनम् or उत्तरमीमांसादर्शनम् comprises of study of ब्रह्मसूत्राणि उपनिषदः and श्रीमद्भगवद्गीता. 


In Overview of साङ्ख्यम् there was mention of साङ्ख्यसूत्राणि. In Overview of योगदर्शनम् there was mention of योगसूत्राणि. ब्रह्मसूत्राणि become the सूत्रवाङ्मयम् related to वेदान्तदर्शनम् or उत्तरमीमांसा. These are also known as बादरायणसूत्राणि, वेदान्तसूत्राणि, उत्तर-मीमांसासूत्राणि, शारीरकसूत्राणि or भिक्षुसूत्राणि

The outline of ब्रह्मसूत्राणि can be understood from the following table.

अध्यायनाम 

सूत्रसंख्या 

अधिकरणसंख्या  

अविरोधाध्यायः  

157

47

साधनाध्यायः 

186

67

फलाध्यायः 

78

38

कुलतः Total

555

191

 

उपनिषदः are many but ten of them have come to be regarded as main. 

ईश-केन-कट-प्रश्न-मुण्ड-माण्डूक्य-तित्तिरिः ॥

ऐतरेयञ्च छान्दोग्यं बृहदारण्यकंस्तथा ॥

उपनिषद: are found towards अन्तः the end of the four वेदाः. Maybe, because of that, they are also called as वेदान्ताः. The word अन्तः also means what is inside. By that token उपनिषद: as वेदान्ताः can be taken to be summarising the philosophical essence of वेदा:. 

 

In शब्दकल्प्द्रुमः about उपनिषत् it is said “चतुर्णां वेदानामशीतिसहितशताधिकसहस्रसंख्यका (1180) उपनिषदः । तथाहि । ऋच एकविंशतिः (21) । यजुषो नवाधिकशतम् (109) । साम्नः सहस्रम् (1000) । पञ्चाशदुपनिषदोऽथर्वणस्य (50) ॥”


Of four वेदाः, there are two sections of यजुर्वेदः - शुक्लयजुर्वेदः and कृष्णयजुर्वेदः. The उपनिषद: are grouped as वेदान्ताः as below. 


वेद: ⇒ 

ऋग्वेदः 

शुक्लयजुर्वेदः

कृष्णयजुर्वेदः

सामवेदः 

अथर्ववेदः 

10 भाषिताः उपनिषदः 

ऐतरेय 

ईश 

बृहदारण्यक 

कठ 

तैत्तिरीय 

केन 

छान्दोग्य 

प्रश्न 

मुण्डक 

माण्डूक्य 

8 more in अष्टादशी of विनोबा 

कौषीतकी 

श्वेताश्वतर 

नारायण 

कैवल्य 

ब्रह्मबिन्दु 

मन्त्रायणी 

जाबाल 

आरुणिक 

शान्तिमन्त्राः 

ॐ वाङ् मे मनसि 

ॐ पूर्णमदः पूर्णमिदम् 

ॐ सह नाववतु 

ॐ आप्यायन्तु ममाङ्गानि   

ॐ भद्रं कर्णेभिः 


Note, भाषिताः उपनिषदः means those उपनिषदः on which शाङ्करभाष्याणि of आदिशङ्कराचार्यः are available. The ten भाषिताः उपनिषदः are usually studied in the sequence ईश केन कठ प्रश्न मुण्डक माण्डूक्य तैत्तिरीय ऐतरेय छान्दोग्य बृहदारण्यक. 


The tradition also is that recitation of every उपनिषत् starts and closes with reciting शान्तिपाठः. The मन्त्र: for शान्तिपाठः is from the वेद:, to which the particular उपनिषत् is related. That is included in the table above. 


Although उपनिषदः are usually studied in the sequence mentioned, I find that the definition of what an उपनिषत् is, is detailed at the beginning of the भाष्यम् of कठोपनिषत् as follows ⇒ 

सदेर्धातोर्विशरणगत्यवसादनार्थस्योपनिपूर्वस्य सदेः धातोः विशरण-गति-अवसादन-अर्थस्य उप-नि-पूर्वस्य क्विप्प्रत्ययान्तस्य क्विप्-प्रत्ययान्तस्य रूपम् उपनिषदिति उपनिषत् इति । 

The word उपनिषत् is रूपम् obtained 

  • by affixing the suffix क्विप् क्विप्-प्रत्ययान्तस्य 

  • to धातुः सद् सदेः धातोः 

  • having prefixes उप-नि, उप-नि-पूर्वस्य 

  • the धातुः itself having meanings as विशरण-(to submit) गति-(to go about) अवसादन (to settle). विशरण-गति-अवसादन-अर्थस्य 

उपनिषच्छब्देन उपनिषत्-शब्देन च व्याचिख्यासितग्रन्थप्रतिपाद्यवेद्यवस्तुविषया व्याचिख्यासित-ग्रन्थ-प्रतिपाद्य-वेद्य-वस्तु-विषया विद्या उच्यते । 

  • उपनिषत्-शब्देन च and by the word उपनिषत् 

  • विद्या उच्यते that knowledge becomes mentioned 

  • व्याचिख्यासित-ग्रन्थ-प्रतिपाद्य-वेद्य-वस्तु-विषया which relates to the subject matter वस्तु delineated प्रतिपाद्य and to be studied वेद्य in books ग्रन्थ-s that are व्याचिख्यासित commented upon with elan. 

पुन: again केन अर्थयोगेन by what meaningfulness उपनिषच्छब्देन by the word उपनिषत् विद्या उच्यते, उपनिषत् becomes mentioned as विद्या knowledge ? 

  • दृष्टानुश्रविकविषयवितृष्णा: सन्त: ये मुमुक्षव: those aspirants of liberation by virtue of having no aspiration for pleasures of senses 

  • उपनिषच्छब्दवाच्यां वक्ष्यमाणलक्षणां विद्याम् उपसद्य-उपगम्य on attaining the knowledge that is implicit in the word उपनिषत् 

  • तन्निष्ठतया निश्चयेन शीलयन्ति and pursue it with diligence 

  • तेषाम् अविद्यादे: संसारबीजस्य विशरणात् विसशनाद् विनाशनाद् इत्यनेन अर्थयोगेन विद्या उपनिषद् इति उच्यते that knowledge of theirs, which has excelled by total elimination of the अविद्या disknowledge, संसारबीजस्य of the seed of worldly indulgences, 

  • उच्यते उपनिषत् is called as उपनिषत्.

तथा च वक्ष्यति-“निचाय्य तं मृत्युमुखात्प्रमुच्यते” इति It is then said “he is delivered as he is freed from death.”

  • पूर्वोक्तविशेषणात् वा By earlier delineation or

  • मुमूक्षून् परं ब्रह्म गमयति इति ब्रह्मगमयितृत्वेन योगात् because it helps those who aspire and strive to attain ब्रह्म, attain ब्रह्म 

  • ब्रह्मविद्या उपनिषद् = उपनिषत् is ब्रह्मविद्या.  

तथा च वक्ष्यति-“ ब्रह्म प्राप्तो विरजोऽभूद्विमृत्यु:” इति । 

लोकादिर्ब्रह्मजज्ञ: य: अग्नि: द्वितीयेन वरेण प्रार्थ्यमानाया: तद् विषयाया: विद्याया: लोकान्तरे पौन: पुन्येन प्रवृत्तस्य गर्भवासजन्मजराद्युपद्रववृन्दस्य अवसादयितृत्वेन-शैथिल्यापादनेन धात्वर्थयोगात् अग्निविद्या अपि उपनिषद् उच्यते = उपनिषत् is अग्निविद्या also. 

 

There is no need to detail much about श्रीमद्भगवद्गीता. But it is relevant to note that समापनवाक्यम् the phrase of epilogue of every अध्यायः of गीता has the mention श्रीमद्भगवद्गीतासूपनिषत्सु declares every अध्यायः to be an उपनिषत्. 

By the way in the phrase श्रीमद्भगवद्गीतासूपनिषत्सु the word उपनिषत् is feminine स्त्रीलिङ्गी. The logic may be that उपनिषदः are on the side of वेदाः. वेद: is masculine पुंल्लिङ्गी. So, उपनिषत् is feminine स्त्रीलिङ्गी. Another logic may be that उपनिषत् is विद्या, hence स्त्रीलिङ्गी. Grammatically उपनिषत् is an adjective with the meaning “what is षत् stays उप+नि always nearby.” An adjective can have all genders. But उपनिषत् is feminine स्त्रीलिङ्गी by convention.  

Study of these three ब्रह्मसूत्राणि उपनिषदः and श्रीमद्भगवद्गीता has come to be regarded as प्रस्थानत्रयी the syllabus of प्रस्थानम् scholarship. This syllabus of प्रस्थानत्रयी came to be so regarded, possibly because आदिशङ्कराचार्यः delivered his शाङ्करभाष्याणि on all these. 

For deep and comprehensive knowledge of वेदान्तदर्शनम् one should rather study these from original Sanskrit texts, better still alongwith their शाङ्करभाष्याणि. 

I know of only गुरुदेव रानडे who authored highly scholarly books on all these 

  1. Vedanta, The Culmination of Indian Thought The book dwells on ब्रह्मसूत्राणि 

  2. A Constructive Survey of Upanishadic Philosophy, being a systematic introduction to Indian Metaphysics. 

  3. Gita as a philosophy of God-realisation.

Apart from his अष्टादशी there is a small book उपनिषदांचा अभ्यास (study of उपनिषदः) in मराठी by आचार्य विनोबा. In this book आचार्य विनोबा dwells on the essence of उपनिषदः. आचार्य विनोबा also delivered गीताप्रवचने discourses on गीता. I also have a small book साम्यसूत्रें containing 108 सूत्राणि, maybe composed by himself on the style of ब्रह्मसूत्राणि or selected from ब्रह्मसूत्राणि. 

 

It seems anyone who has studied प्रस्थानत्रयी so deeply as to be able to give discourses or commentaries on प्रस्थानत्रयी becomes qualified to be regarded as ऋषिः स्वामी आचार्यः गुरुदेवः. 

 

There are Introductory notes on the ten उपनिषदः at http://explorevedanta.com/vbc-the-10-main-upanishads/ We can take help from those notes when studying every उपनिषत् one by one. 


For now, may I close this overview of वेदान्तदर्शनम्. 


 शुभमस्तु !

-o-O-o-


No comments: